SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २३८ आचारागसूत्रे __ मूलम्-'तओ से एगया रोगसमुपाया समुप्पज्जति जेहिं सद्धिं संवसइ ते वा णं एगया नियया पुद्धिं परिवयंति, सो वा ते नियगे पच्छा परिवइजा, नालं ते तव ताणाए वा सरणाए वा, तुमंपि तेसिं नालं ताणाए वा सरणाए वा, जाणित्तु दुक्खं पत्तेयंसायं, भोगामेव अनुसोयंति,इहमेगेसिं माणवाणं ॥सू०१॥ __ छाया-ततस्तस्यैकदा रोगसमुत्पादाः समुत्पद्यन्ते यैर्वा सार्द्ध संवसति ते वा खलु एकदा निजकाः पूर्व परिवदन्ति, स वा तान् निजकान् पश्चात्परिवदति, नालं ते तव त्राणाय वा शरणाय वा, त्वमपि तेषां नालं त्राणाय वा शरणाय वा, ज्ञात्वा दुःखं प्रत्येकं सातं भोगानेवानुशोचति, इहैकेषां मानवानाम् ॥ ९० १॥ टीका-'तत' इत्यादि । इदं सूत्रं प्रथमोद्देशे वृद्धावस्थाप्रसङ्गे प्रोक्तम् , इह च यौवनेऽपि भोगासक्त्या नानारोगाः समुत्पद्यन्त इति दर्शयति नातः पुनरुक्तिः। रोगा यथा-(१)श्वास(२)कास(३)ज्वर(४)दाह(५)कुक्षिशूल(६)भगन्दरा(७)ऽशौ(८)-ऽजीरक(९)दृष्टिशूल(१०)मूर्धशूला(११)-ऽरुचि(१२)नेत्रवेदना(१३)कर्णवेदना(१४)कण्ठवेदनो(१५)दर वेदना(१६)कुष्ठाख्याः पोडश विज्ञेयाः। सर्वेऽपि जीवाः स्वकृतकर्मफलभोगिन इति विभाव्य विवेकी मुक्तपूर्वान् भोगान्नानुस्मरेत् , प्राप्तान सेवेत, अलब्धान्नाभिवाञ्छेदिति भावः । ____ यौवन अवस्था में जीवों की भोगादिकों में अधिक आसक्ति बढ़ती है, उससे इस अवस्था में भी अनेक प्रकार के रोग उत्पन्न होते हैं। इस लिये रोगों के नाम कहते हैं-१श्वास-२ कास खांसी ३ ज्वर ४ दाह ५ कुक्षिशल ६ भगन्दर ७ अर्श-बवासीर ८ अजीरक ९ दृष्टिशूल १० मूर्धशूल ११ अरुचि १२ नेत्रवेदना १३ कर्णवेदना १४ कष्टपीडा १५ उदरपीडा और १६ कुष्ट । ये १६ रागों के नाम हैं। | યૌવન અવસ્થામાં જીવેની ભેગાદિકોમાં અધિક આસક્તિ વધે છે, તેથી તે અવસ્થામાં પણ અનેક પ્રકારના રોગ ઉત્પન્ન થાય છે, માટે રોગના નામ કહે छ.-१ श्वास, २ ४ास-मांसी, 3 ताप, ४ हाड, ५ क्षिशुदा, ६ मा६२, ७ २0-२स, ८ मणु, ८ टिशूट, १० भूध शूस, ११ २३थि, १२ नेत्रवेना, ૧૩ કાનની વેદના, ૧૪ કંઠપીડા, ૧૫ ઉદરપીડા, અને ૧૬ કઢ, એ રેગના સેલ નામ છે શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy