SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ - १३२ आवारागसूत्रे " क्षितितलशयनं वा, प्रान्तभैलाशनं वा, सहजपरिभवो वा, दुष्टदुर्भाषितं वा। महति फलविशेषे, नित्यमभ्युद्यतानां, न मनसि न शरीरे, दुःखमुत्पादयन्ति" ॥१॥ " तणसंथारनिसण्णोऽवि मुणिवरो नद्वरागमयमोहो । जं पावइ मुत्तिसुहं, तं कत्तो चक्कचट्टी वि" ॥१॥ छाया-तृणसंस्तारनिषण्णोऽपि मुनिवरो नष्टरागमदमोहः॥ यत्मामोति मुक्तिमुखं तत्कुतश्चक्रवर्त्यपि ॥ १ ॥ इति, किमधिकेन । सद्गतिका लाभ होगा। जीवों को अरति का कारण दुःख होता है। परन्तु संयम को निर्दोष रीति से पालन करनेवाले को कोई भी दुःख नहीं होता है। यदि किसी प्रकार के कर्मोदय से उसे दुःख भी आपडे तो वह दुःख उस जीव को संयम में अरतिभाव का कारण नहीं होता है । यही बात नीचे लिखे श्लोकसे प्रकट की है, जैसे क्षितितलशयनं वा प्रान्तभैक्षाशनं वा, ___ सहजपरिभवो वा दुष्टदुर्भाषितं वा । महति फलविशेषे नित्यमभ्युद्यतानां, न मनसि न शरीरे दुःखमुत्पादयन्ति ॥१॥ फिर भी-" तणसंथारनिसण्णो वि मुनिवरो नट्ठरागमयमोहो। जं पावइ मुत्तिसुहं, तं कत्तो चक्कवट्टी वि ॥१॥" સગતિને લાભ થશે. જેને અરતિનાં કારણે દુઃખ થાય છે, પરંતુ સંયમને નિર્દોષ રીતિથી પાલન કરવાથી કઈ પણ દુઃખ થતું નથી. કદાચ કઈ પ્રકારના કર્મોદયથી તેને દુઃખ પણ આવી પડે છે તે દુઃખ તે જીવને સંયમમાં અરતિ ભાવનું કારણ થતું નથી, એ વાત નીચે લખેલા લેકથી પ્રગટ કરી છે– " क्षितितलशयनं वा, प्रान्तभैक्षाशनं वा, सहजपरिभवो वा, दुष्टदुर्भाषितं वा। महति फलविशेषे, नित्यमभ्युद्यतानां, न मनसि न शरीरे, दुःखमुत्पादयन्ति" ॥ १ ॥ फिरभी-" तणसंथारनिसण्णो वि मुणिनिवरो नरागमयमोहो। जं पावइ मुत्तिसुहं, तं कत्तो चकवट्टी वि" ॥१॥ શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy