SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ६२ शिरः श्वेतं दन्तावलिरपि गता स्नायुनिचयः, प्रयातः शैथिल्यं पललमपि नैरस्यवलितम् ॥ स्वयं स्वं संनिन्दन् लगुडशरणो मन्दकरणो,मनोभावाभिज्ञा किमु जरसि कान्ता न हसति ? ॥ १ ॥ शरीरं सङ्कोचं व्रजति चरणौ मन्दगतिको आचाराङ्गसूत्रे मुखं लालापनं नयनमपि नालोकितुमलम् || न वाक्यं मन्यन्ते परिजनगणाः स्त्री न भजते जयां हा ! कष्टं तनुजनुरपि द्वेष्टि जनकम् ॥ २ ॥ सकलपरिवारो वृद्धावस्थायां जुगुप्सते तद्विषये कथानकमत्र, तथा हि" शिरः श्वेतं दन्तावलिरपि गता स्नायुनिचयः, प्रयातः शैथिल्यं पललमपि नैरस्यवलितम् । स्वयं स्वं संनिन्दन् लगुडशरणो मन्दकरणो,मनोभावाभिज्ञा किमु जरसि कान्ता न हसति ? ॥ १ ॥ शरीरं सङ्कोचं व्रजति चरणौ मन्दगतिकौ, मुखं लालापन्नं नयनमपि नालोकितुमलम् । न वाक्यं मन्यन्ते परिजनगणाः स्त्री न भजते, जरायां हा ! कष्टं, तनुजनुरपि देष्टि जनकम् ॥ २ ॥ इति । अर्थ स्पष्ट है ॥ वृद्धावस्था में उसके समस्त अपने जन इससे घृणा करने लगजाते हैं, इस विषय में एक कथा लिखी जाती है " शिरः श्वेतं दन्तावलिरपि गता स्नायुनिचय; प्रयातः शैथिल्यं पललमपि नैरस्यवलितम् । स्वयं स्वं संनिन्दन् लगुडशरणो मन्दकरणो, मनोभावाभिज्ञा किमु जरसि कान्ता न हसति ? ॥ १ ॥ शरीरं सङ्कोचं व्रजति चरणौ मन्दगतिको, मुखं लालापनं नयनमपि नालोकितुमलम् । न वाक्यं मन्यन्ते परिजनगणाः स्त्री न भजते, 3 जयां हा ! कष्टं तनुजनुरपि द्वेष्टि जनकम् ॥ २ ॥ इति । અર્થ ખુલ્લા છે. વૃદ્ધાવસ્થામાં તેના સમસ્ત પોતાના જન જેનાથી ઘૃણા કરવા લાગી જાય છે. આ વિષયમાં એક કથા આપવામાં આવી છે: શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy