SearchBrowseAboutContactDonate
Page Preview
Page 826
Loading...
Download File
Download File
Page Text
________________ मूल : . तेऊ वाऊ य बोधव्वा, उराला य तसा तहा। इच्चेए तसा तिविहा, तेसिं भेए सुणेह मे ।। १०७ ।। संस्कृत : तेजांसि वायवश्च बोद्धव्याः, उदाराश्च त्रसास्तथा । इत्येते त्रसास्त्रिविधाः, तेषां भेदान श्रणत मे ।। १०७ ।। मूल : दुविहा तेऊजीवा उ, सुहुमा बायरा तहा। पज्जत्तमपज्जत्ता, एवमेव दुहा पूणो ।। १०८।। द्विविधास्तेजोजीवास्तु, सूक्ष्मा बादरास्तथा । पर्याप्ता अपर्याप्ताः, एवमेते द्विधा पुनः।। १०८।। संस्कृत : बायरा जे उ पज्जत्ता, णेगहा ते वियाहिया । इंगाले मुम्मुरे अगणी, अच्चिजाला तहेव य ।। १०६ ।। बादरा ये तु पर्याप्ताः, अनेकधा ते व्याख्याताः। अङ्गारो मुर्मुरोऽग्निः, अर्चािला तथैव च ।। १०६ ।। संस्कृत : मूल : उक्का विज्जू य बोधव्या, णेगहा एवमायओ। एगविहमनाणत्ता, सुहुमा ते वियाहिया ।। ११०।। उल्का विद्युच्च बोद्धव्याः, अनेकधा एवमादिकाः। एकविधा अनानात्वाः, सूक्ष्मास्ते व्याख्याताः ।। ११० ।। संस्कृत : मूल : सुहुमा सव्वलोगम्मि, लोगदेसे य बायरा । इत्तो कालविभागं तु, तेसिं वुच्छं चउब्विहं ।। १११ ।। सूक्ष्माः सर्वलोके, लोकदेशे च बादराः। इतः कालविभागं तु, तेषां वक्ष्यामि चतुर्विधम् ।। १११ ।। संस्कृत : मूल : संतई पप्प णाईया, अपज्जवसियावि य । टिई पडुच्च साईया, सपज्जवसियावि य ।। ११२ ।। सन्ततिं प्राप्यानादिकाः, अपर्यवसिता अपि च । स्थितिं प्रतीत्य सादिका, सपर्यवसिता अपि च ।। ११२ ।। संस्कृत : मूल : संस्कृत : तिण्णेव अहोरत्ता, उक्कोसेण वियाहिया । आउटिई तेऊणं, अंतोमुहुत्तं जहन्निया ।। ११३ ।। त्रीण्ये वाहोरात्राणि, उत्कर्षे ण व्याख्याता । आयुः स्थितिस्तेजसाम्, अन्तर्मुहूर्तं जघन्यका ।। ११३ ।। उत्तराध्ययन सूत्र ७६६
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy