SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ मूल: मुहुत्तद्धं तु जहन्ना, उक्कोसा होइ पुवकोडी उ । नवहि वरिसेहि ऊणा, नायव्वा सुक्कले साए ।। ४६ ।। अन्तर्मुहूर्तं तु जघन्या, उत्कृष्टा भवति पूर्वकोटी तु। नवभिर्वर्षे रूना, ज्ञातव्या शुक्लले श्यायाः ।। ४६ ।। संस्कृत मूल: एसा तिरियनराणं, लेसाण ठिई उ वणिया होइ । तेण परं वोच्छामि, लेसाण टिई उ देवाणं ।। ४७ ।। एषा तिर्यङ्नराणां, लेश्यानां स्थितिस्तु वर्णिता भवति । ततः परं वक्ष्यामि, लेश्यानां स्थितिस्तु देवानाम् ।। ४७ ।। संस्कृत : मूल : संस्कृत : दसवाससहस्साइं, किण्हाए ठिई जहन्निया होइ । पलियमसंखिज्जइमो, उक्कोसो होइ किण्हाए ।। ४८ ।। दशवर्षसहस्राणि, कृष्णायाः स्थितिर्जघन्यका भवति । पल्योपमासंख्येयतमभागा, उत्कृष्टा भवति कृष्णायाः ।। ४८ ।। जा किण्हाए ठिई खलु, उक्कोसा सा उ समयमभहिया ।। जहन्नेणं नीलाए, पलियमसंखं च उक्कोसा ।।४६ ।। या कृष्णायाः स्थितिः खलु, उत्कृष्टा सा तु समयाभ्यधिका । जघन्येन नीलायाः, पल्योपमासंख्येयभागा चोत्कृष्टा ।। ४६ ।। संस्कृत : मूल : जा नीलाए ठिई खलु, उक्कोसा सा उ समयमभहिया । जहन्नेणं काऊए, पलियमसंखं च उक्कोसा ।। ५० ।। या नीलायाः स्थिति खलु, उत्कृष्टा सा तु समयाभ्यधिका। जघन्येन कापोतायाः, पल्योपमासंख्येयभागा चोत्कृष्टा ।। ५० ।। संस्कृत : मूल : तेण परं वोच्छामि, तेऊलेसा जहा सुरगणाणं । भवणवइ-वाणमंतर, जो इस-वे माणियाणं च ।। ५१ ।। ततः परं वक्ष्यामि, तेजोलेश्या यथा सुरगणानाम् । भवनपति-वाणव्यन्तर-ज्योतिष्क-वैमानिकानां च ।। ५१ ।। संस्कृत : ७४० उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy