SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ मूल : चक्खुमचक्खूओहिस्स, दंसणे केवले य आवरणे । एवं तु नवविगप्पं, नायव्वं दं सणावरणं ।। ६ ।। । चक्षु र चार वधे :, दर्शने के वले चाव रणे।। एवं तु नवविकल्पं, ज्ञातव्यं दर्शनावरणम् ।।६।। संस्कृत : वेयणीयं पि य दुविहं, सायमसायं च आहियं । सायस्स उ बहू भेया, एमेव असायस्स वि ।। ७ ।। वेदनीयमपि च द्विविधं, सातमसातं चाख्यातम् । सातस्य तु बहवो भेदाः, एवमेवाऽसातस्यापि ।। ७ ।। संस्कृत : मूल: मोहणिज्ज पि दुविहं, दंसणे चरणे तहा। दं सणे तिविहं वुत्तं, चरणे दु विहं भवे ।। ८ ।। मो हनी यमपि द्विविधं, दर्शने चरणे तथा। दर्शने त्रिविध मुक्तं, चरणे द्विविधं भवेत् ।। ८ ।। संस्कृत : सम्मत्तं चेव मिच्छत्तं, सम्मामिच्छत्तमे व य । एयाओ तिन्नि पयडीओ, मोहणिज्जस्स दंसणे ।। ६ ।। सम्यक्त्वं चैव मिथ्यात्वं, सम्यमिथ्यात्वमेव च । एतास्तिस्रः प्रकृतयः, मो हनीयस्य दर्शने ।। ६ ।। संस्कृत मूल : चरित्तमो हणं कम्म, दुविहं तु वियाहियं । कसायमोहणिज्जं च, नोकसायं तहे व य ।। १० ।। चारित्रमोहनं कर्म, द्विविधं तु व्याख्यातम् । कषायमो हनीयं च, नोकषायं तथैव च ।। १०।। संस्कृत सो ल सविहभो एणं, कम्मं तु कसायजं । सत्तविहं नवविहं वा, कम्मं च नोकसायजं ।। ११ ।। षोडशविध भो दे न, कर्म तु कषायजम् । सप्तविधं नवविधं वा, कर्म नोकषायजम् ।।११।। ७०८ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy