SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ मल: जे यावि दोसं समुवेइ तिव्वं, तंसि क्खणे से उ उवेइ दुक्खं । दुद्दतदोसेण सएण जन्तू, न किंचि फासं अवरज्झई से ।। ७७ ।। यश्चापि द्वेषं समुपैति तीव्र, तस्मिन्क्षणे स तूपैति दुःखम् । दुर्दान्तदोषेण स्वकेन जन्तुः, न किञ्चित्स्पर्शोऽपराध्यति तस्य ।। ७७ ।। संस्कृत : एगंतरत्ते रुइरंसि फासे, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ।। ७८ ।। एकान्तरक्तो रुचिरे स्पर्शे, अतादृशे सः कुरुते प्रद्वेषम् । . दुःखस्य सम्पीडामुपैति बालः, न लिप्यते तेन मुनिर्विरागी ।। ७८ ।। संस्कृत : मूल : फासाणुगासाणुगए य जीवे, चराचरे हिंसइ गरूवे । चित्तेहि ते परितावेइ बाले, पीलेइ अत्तगुरू किलिडे ।। ७६ ।। स्पर्शानुगाशानुगतश्च जीवः, चराचरान्हिनस्त्यनेकरूपान् । चित्रैस्तान् परितापयति बालः, पीडयत्यात्मार्थगुरुः क्लिष्टः ।। ७६ ।। संस्कृत : फासाणुवाएण परिग्गहेण, उप्पायणे रक्खणसंनिओगे । वए विओगे य कहं सुहं से, संभोगकाले य अतित्तलाभे ।।१०।। स्पर्शानुपातेन परिग्रहेण, उत्पादने रक्षणसन्नियोगे। व्यये वियोगे च कथं सुखं तस्य, सम्भोगकाले चातृप्तिलाभे ।। ८० ।। संस्कृत : फासे अतित्ते य परिग्गहम्मि, सत्तोवसत्तो न उवेइ तुढेि । अतुढिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ।। ८१ ।। स्पर्शे ऽतृप्तश्च परिग्रहे, सक्त उपसक्तो नोपैति तुष्टिम् । अतुष्टिदोषेण दुःखी परस्य, लोभाविल आदत्तेऽदत्तम् ।। ८१ ।। संस्कृत : उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy