SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ मूल : एमेव रसंमि गओ पओसं, उवेइ दुक्खोहपरंपराओ। पदुद्दचित्तो य चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ।। ७२ ।। एवमेव रसे गतः प्रद्वेषम्, उपैति दुःखौघपरम्पराः । प्रदुष्टचित्तश्च चिनोति कर्म, यत्तस्य पुनर्भवति दुःखं विपाके ।। ७२ ।। संस्कृत: मूल : रसे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमझे वि संतो, जलेण वा पोक्खरिणी पलासं ।। ७३ ।। रसे विरक्तो मनुजो विशोकः, एतया दुःखौघपरम्परया । न लिप्यते भवमध्ये ऽपि सन्, जलेनेव पुष्करिणीपलाशम् ।। ७३ ।। संस्कृत : मुल: कायस्स फासं गहणं वयंति, तं रागहेउं तु मणुनमाहु । तं दोसहेउं अमणुनमाहु, समो य जो तेसु स वीयरागो ।। ७४ ।। कायस्य स्पर्श ग्रहणं वदन्ति, तं रागहेतुं तु मनोज्ञमाहुः । तं द्वेषहेतुममनोज्ञमाहुः, समश्च यस्तेषु स वीतरागः ।।७४ ।। संस्कृत : मूल: फासस्स कायं गहणं वयंति, कायस्स फासं गहणं वयंति । रागस्स हेउं समणुनमाहु, दोसस्स हेउं अमणुन्नमाहु ।। ७५ ।। स्पर्शस्य कायं ग्राहकं वदन्ति, कायस्य स्पर्श ग्राह्यं वदन्ति । रागस्य हेतुं समनोज्ञमाहुः, द्वेषस्य हेतुममनोज्ञमाहुः ।। ७५ ।। संस्कृत: मूल : फासेसु जो गिद्धिमुवेइ तिव्वं, अकालियं पावइ से विणासं । रागाउरे सीयजलावसन्ने,. गाहग्गहीए महिसे व रण्णे ।। ७६ ।। स्पर्शेषु यो गृद्धिमुपैति तीव्राम्, अकालिकं प्रप्नोति स विनाशम् । रागातुरः शीतजलावसन्नः, ग्राहगृहीतो महिष इवारण्ये ।। ७६ ।। संस्कृत ६८४ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy