SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ मूल : रसस्स जिन्भं गहणं वयंति, जिब्भाए रसं गहणं वयंति । रागस्स हेउं समणुन्नमाहु, दोसस्स हेउं अमणुन्नमाहु ।। ६२ ।। रसस्य जिह्वां ग्राहिकां वदन्ति, जिह्वाया रसं ग्राह्यं वदन्ति ।। रागस्य हेतुं समनोज्ञमाहुः, द्वेषस्य हेतुममनोज्ञमाहुः ।। ६२ ।। संस्कृत : रसेसु जो गिद्धिमुवेइ तिव्वं, अकालियं पावइ से विणासं रागाउरे बडिसविभिन्नकाए, मच्छे जहा आमिसभोगगिद्धे ।। ६३ । रसेषु यो गुद्धिमुपैति तीव्राम्, अकालिकं प्राप्नोति स विनाशम् । रागातुरो बडिशविभिन्नकायः, मत्स्यो यथाऽऽमिषभोगगृद्धः ।। ६३ ।। संस्कृत: मूल : जे यावि दोसं समुवेइ तिव्वं, तंसि क्खणे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जंतू, न किंचि रसं अवरज्झई से ।। ६४ ।। यश्चापि द्वेषं समुपैति तीव्र, तस्मिन्क्षणे स तूपैति दुःखम् । दुर्दान्तदोषेण स्वकेन जन्तुः, न किञ्चिद्रसोऽपराध्यति तस्य ।। ६४ ।। संस्कृत मूल : एगंतरत्ते रुइरे रसम्मि, अतालिसे से कुणई पओसं। दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ।। ६५ ।। एकान्तरक्तो रुचिरे रसे, अतादृशे सः कुरुते प्रद्वेषम् ।। दुःखस्य सम्पीडामुपैति बालः, न लिप्यते तेन मुनिर्विरागी ।। ६५ ।। संस्कृत : * मूल रसाणुगासाणुगए य जीवे, चराचरे हिंसइ णेगरूवे । चित्तेहि ते परितावेइ बाले, पीलेइ अत्तगुरू किलिट्टे ।। ६६ ।। रसानुगाशानुगतश्च जीवः, चराचरान्हिनस्त्यनेकरूपान् । चित्रैस्तान् परितापयति बालः, पीडयत्यात्मार्थगुरुः क्लिष्टः ।। ६६ ।। संस्कृत: ६८० उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy