SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ मूल : नाणसंपन्नयाए णं भंते! जीवे किं जणयइ? । नाणसंपन्नयाए णं जीवे सब्वभावाहिगमं जणयइ । नाणसंपन्ने णं जीवे चाउरंते संसारकंतारे न विणस्सइ । जहा सूई ससुत्ता पडियावि न विणस्सइ । तहा जीवे सत्ते संसारे न विणस्सइ ।। नाणविणयतवचरित्तजोगे संपाउणइ, ससमय-परसमयविसारए य असंधायणिज्जे भवइ ।। ६० ।। ज्ञान सम्पन्नतया भदन्त! जीवः किं जनयति? । ज्ञानसम्पन्नतया जीवः सर्वभावाभिगमं जनयति । ज्ञानसम्पन्नो हि जीवश्चतुरन्ते संसार कान्तारे न विनश्यति । यथा सूची ससूत्रा पतिताऽपि न विनश्यति । तथा जीवः ससूत्रः सं सारे न विनश्यति ।। ज्ञानविन यतपश्चारित्रयो गान्, सम्प्राप्नोति, स्वसमय-परसमय-विशारदश्चासंघातनीयो भवति ।। ६० ।। संस्कृत : मूल : दंसण-संपन्नयाए णं भंते! जीवे किं जणयइ? । दंसणसंपन्नयाए णं भवमिच्छत्तछेयणं करेइ। परं न विज्झायइ। परं अविज्झाएमाणे अणुत्तरेणं नाणदंसणेणं अप्पाणं संजोएमाणे सम्मं भावेमाणे विहरइ ।। ६१ ।। दर्शनसम्पन्नतया भदन्त! जीवः किं जनयति? । दर्शनसम्पन्नतया भवमिथ्यात्वच्छेदनं करोति। परं न विध्यापयति । परमविध्यापयन्ननुत्तरेण ज्ञानदर्शनेनात्मानं संयोजयन सम्यग् भावयन् विहरति ।।६१।। संस्कृत : ५६६ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy