SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ शह मोक्खमळगगई अट्ठावीसहमं अन्झयणं अथ मोक्षमार्गगतिरष्टाविंशमध्ययनम् मोक्खमग्गगई तच्चं, सुणेह जिणभासियं । चउकारणसंजुत्तं, नाण-दंसण-लक्खणं ।। १ ।। मोक्षमार्गगतिं तथ्यां, श्रृणुत जिनभाषिताम्। चतुःकारणसंयुक्तां, ज्ञानदर्शनलक्षणाम् ।।१।। संस्कृत : नाणं च दंसणं चेव, चरित्तं च तवो तहा। एस मग्गुत्ति पन्नत्तो, जिणेहिं वरदं सिहिं ।। २ ।। ज्ञानं च दर्शनं चैव, चारित्रं च तपस्तथा । एष मार्ग इति प्रज्ञप्तः, जिनैर्वरदर्शिभिः ।। २ ।। संस्कृत : मूल : नाणं च दंसणं चेव, चरित्तं च तवो तहा। एयं मग्गमणुप्पत्ता, जीवा गच्छन्ति सोग्गइं ।। ३ ।। ज्ञानं च दर्शनं चैव, चारित्रं च तपस्तथा। एतं मार्गमनुप्राप्ताः, जीवा गच्छन्ति सुगतिम् ।। ३ ।। संस्कृत : तत्थ पंचविहं नाणं, सुयं आभिनिबोहियं । ओहिनाणं तु तइयं, मणनाणं च केवलं ।। ४ ।। तत्र पंचविधं ज्ञानं, श्रुतमाभिनिबो धिकम् । अवधिज्ञानं तु तृतीयं, मनोज्ञानं च केवलम् ।। ४ ।। संस्कृत : उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy