________________
मूल :
नाणेणं दंसणेणं च, चरित्तेण तवेण य । खंतीए मुत्तीए चेव, वड्ढमाणो भवाहि य ।। २६ ।। ज्ञाने न दर्शने न च, चारित्रेण तपसा च । क्षान्त्या मुक्त्या चैव, वर्ध मानो भव च ।। २६ ।।
संस्कृत
मूल:
एवं ते रामके सवा, दसारा य बहू जणा। अरिहने मिं वंदित्ता, अइगया बारगापुरिं ।। २७ ।। एवं तौ राम-के शवौ, दशाश्चि बहुजनाः । अरिष्टने मिं वन्दित्वा, अतिगता द्वारकापुरीम् ।। २७ ।।।
संस्कृत :
मूल :
सोऊण रायकत्रा, पव्वज्ज सा जिणस्स उ । नीहासा य निराणंदा, सोगेण उ समुच्छिया ।। २८ ।। श्रुत्वा राजकन्या, प्रव्रज्यां सा जिनस्य तु । निर्हासा च निरानन्दा, शोकेन तु समवसृता ।। २८ ।।
संस्कृत :
मूल :
राई मई विचिन्ते इ, धिरत्थु मम जीवियं । जाऽहं तेण परिच्चत्ता, सेयं पव्वइउं मम ।। २६ ।। राजीमती विचिन्तयति, धिगस्तु मम जीवितम् । या ऽहं तेन परित्यक्ता, श्रेयः प्रव्रजितुं मम ।। २६ ।।
संस्कृत
मूल :
अह सा भमर-सन्निभे, कच्च-फणग-प्पसाहिए। सयमेव लुचई के से, धिइमंता ववस्सिया ।। ३० ।। अथ सा भ्रमर-सनिभान, कूर्च-फनक-प्रसाधितान् । स्वयमेव लुञ्चति केशान्, धृतिमती व्यवसिता ।। ३० ।।
संस्कृत :
मूल :
वासुदेवो य णं भणई, लुत्त केसं जिइंदियं । संसार-सागरं घोरं, तर कन्ने लहुं लहुं ।। ३१ ।। वासुदेवश्च तां भणति, लुप्तकेशां जितेन्द्रियाम् ।। सं सार-सागरं घोरं, तर कन्ये! लघु-लघु ।। ३१ ।।
संस्कृत :
४१६
उत्तराध्ययन सूत्र