SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ मूल : वज्जरिसह-संघयणो, समचउरं सो झसो यरो । तस्स राईमई कन्न, भज्जं जायइ के सवो ।। ६ ।। वज ऋषभ-संहनन:, समचतु र स्रो झषो दरः । तस्य राजीमती कन्यां, भायाँ याचते केशवः ।। ६ ।। संस्कृत : मूल : अह सा रायवरकन्ना, सुसीला चारुपेहिणी । सव्व-लक्खण-संपत्रा, विज्जु-सोयामणि-प्पभा ।। ७ ।। अथ सा राजवर-कन्या, सुशीला चारुप्रेक्षिणी। सर्वलक्षण - सम्पन्ना, विद्युत्सौदामिनी - प्रभा ।।७।। संस्कृत : मूल : अहाह जणओ तीसे, वासुदेवं महिड्रि ढयं । इहागच्छउ कुमारो, जा से कन्नं ददामि हं ।। ८ ।। अथाऽह जन कस्तस्याः, वासुदेवं महर्द्धि कम् । इहाऽऽगच्छतु कुमारः, येन तस्मै कन्यां ददाम्यहम् ।। ८ ।। संस्कृत : मूल : सव्वो सहीहिं पहविओ, कय-को उय-मंगलो । दिव्व-जुयल-परिहिओ, आभरणेहिं विभूसिओ ।। ६ ।। सवौं षाधिभिः स्नापितः, कृत-कौ तु क-मंगलः । परिहित-दिव्य-युगलः, आभरण-विभूषितः ।। ६ ।। संस्कृत : मूल: मत्तं च गंधहत्थिं, वासु दे वस्स जिट् ठयं । आरूढो सोहई अहियं, सिरे चूडामणी जहा ।। १० ।।मत्तं च गन्ध हस्तिनं, वासुदे वस्य ज्येष्ठ कम् । आरूढ़ : शोभते ऽधिकं, शिरसि चूडामणिर्य था ।। १० ।। संस्कृत: मूल : अह ऊसिएण छत्तेण, चामराहि य सोहिओ । दसारचक्केण तओ, सव्व ओ परिवारिओ ।।११।। अथोच्छ्रितेन छत्रेण, चामराभ्यां च शोभितः । दशाह -चक्रेण ततः, सर्वतः परिवारितः ।। ११ ।। संस्कृत : संस्कृत चउरंगिणीए सेणाए, रइयाए जहक्कम । तुडियाणं सन्निनाएणं, दिव्वेणं गगणं फुसे ।। १२ ।। चतुरंगिण्या से नया, रचित या यथाक्रमम् । तूर्याणां सविनादेन, दिव्येन गगन-स्पृशा ।। १२ ।। उत्तराध्ययन सूत्र ४१०
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy