SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ मूल : किं माहणा! जोइसमारभन्ता, उदएण सोहिं बहिया विमग्गहा? जं मग्गहा बाहिरियं विसोहिं, न ते सुइठं कुसला वयन्ति ।। ३८ ।। किं ब्राह्मणा! ज्योतिः समारभमाणाः, उदकेन शुद्धिं बाह्यां विमार्गयथ? यद् मार्गयथ बारां विशुद्धिं, न तत् सुदृष्टं कुशला वदन्ति ।। ३८।। संस्कृत : कुसं च जूवं तणकट्ठमग्गिं, सायं च पायं उदगं फुसन्ता । पाणाई भूयाई विहेडयन्ता, भुज्जो वि मन्दा! पकरेह पावं ।। ३६ ।। कुशं च यूपं तृणकाष्ठमग्निं, सायं च प्रातरुदकं स्पृशन्तः । प्राणिनो भूतान् विहेठमानाः, भूयोऽपि मन्दाः! प्रकुरुथ पापम् ।। ३६ ।। संस्कृत : मूल: कहं चरे? भिक्खु! वयं जयामो? पावाइं कम्माई पणोल्लयामो? अक्खाहि णे संजय! जक्खपूइया! कहं सुइटुं कुसला वयन्ति? ।। ४० ।। कथं चरेमो? भिक्षो! वयं यजामः? पापानि कर्माणि प्रणुदामः? आख्याहि नः संयत! यक्षपूजित! कथं स्विष्टं कशला वदन्ति? ।। ४०।। संस्कृत : मूल: छज्जीवकाए असमारभंता, मोसं अदत्तं च असेवमाणा। परिग्गहं इथिओ माण मायं, एयं परिनाय चरंति दंता ।। ४१ ।। षड्जीवकायानसमारभमाणाः, मृषाऽदत्तं चासेवमानाः।। परिग्रहं स्त्रियो मानं मायां, एतत्परिज्ञाय चरन्ति दान्ताः ।। ४१।। संस्कृत : मूल : सुसंवुडा पंचहिं संवरेहिं, इह जीवियं अणवकंखमाणा । वोसट्ठकाया सुइचत्तदेहा, महाजयं जयई जन्नसिटुं ।। ४२ ।। सुसंवृताः पंचभिः संवरैः, इह जीवितमनवकांक्षतः।। व्युत्सृष्टकायाः शुचि-त्यक्तदेहाः, महाजयं यजन्ते श्रेष्ठयज्ञं ।। ४२ ।। संस्कृत : २०८ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy