SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ G KK C eletalalax मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : १८० मूल : संस्कृत : बसे गुरुकुले निच्चं, जोगवं उवहाणवं । पियंकरे पियंवाई, से सिक्खं लडुमरिहई ।। १४ ।। वसेद् गुरुकुले नित्यं, योगवानुपधानवान् । प्रियङ्करः प्रियंवादी, स शिक्षां लब्धुमर्हति ।। १४ ।। जहा संखम्मि पयं, निहियं दुहओ वि विरायइ । एवं बहुस्सुए भिक्खू, धम्मो कित्ती तहा सुयं ।। १५ ।। यथा शंखे पयो, निहितं द्विधापि विराजते । एवं बहुश्रुते भिक्षौ, धर्मः कीर्तिस्तथा श्रुतम् ।। १५ ।। जहा से कम्बोयाणं, आइण्णे कन्थए सिया । आसे जवेण पवरे, एवं हवइ बहुस्सुए ।। १६ ।। यथा स काम्बोजानां, आकीर्णः कन्थकः स्यात् । अश्वो जवेन प्रवरः, एवं भवति बहुश्रुतः ।। १६ ।। जहा इण्ण-समारूढे, सूरे दढपरक्कमे । उभओ नन्दिघोसेणं, एवं हवइ बहुस्सुए ।। १७ ।। यथाऽऽकीर्णसमारूढः, शूरो दृढपराक्रमः । उभयतो नंदिघोषेण, एवं भवति बहुश्रुतः ।। १७ ।। जहा करेणुपरिकिण्णे, कुंजरे सट्ठिहायणे । बलवन्ते अप्पडिहए, एवं हवइ बहुस्सुए ।। १८ ।। यथा करेणुपरिकीर्णः, कुञ्जरः बलवानप्रतिहतः, एवं भवति षष्टिहायनः । बहुश्रुतः ।। १८ ।। उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy