________________
अह बहुस्सुयपुजं एगारसं अज्झयणं|
(अथ बहुश्रुतपूजमेकादशमध्ययनम्)
मूल :
संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो । आयारं पाउकरिस्सामि, आणुपुट्विं सुणेह मे ।। १ ।। संयोगाद् विप्रमुक्तस्य, अनगारस्य भिक्षोः। आचारं प्रादुःकरिष्यामि, आनुपूर्व्या शृणुत मे ।। १ ।।
संस्कृत :
मूल :
जे यावि होइ निबिज्जे, थद्धे लद्धे अणिग्गहे। अभिक्खणं उल्लवई, अविणीए अबहुस्सुए ।। २ ।। यश्चापि भवति निर्विद्यःः, स्तब्धो लुब्धोऽनिग्रहः। अभीक्ष्णमुल्ल पति, अविनीतो ऽबहुश्रुतः ।। २ ।।
संस्कृत :
मूल :
अह पंचहिं ठाणेहिं, जेहिं सिक्खा न लब्भई । थम्भा कोहा पमाएणं, रोगेणालस्सएण य ।। ३ ।। अथ पंचभिः स्थानः, यैः शिक्षा न लभ्यते । स्तंभात्क्रोधात्प्रमादेन, रोगेणालस्येन च ।। ३ ।।
संस्कृत :
मूल :
अह अट्ठहिं ठाणेहिं, सिक्खासीले त्ति वुच्चई। अहस्सिरे सया दन्ते, न य मम्ममुदाहरे ।। ४ ।। अथाष्टभिः स्थानैः, शिक्षाशील इत्युच्यते । अहसनशीलः सदा दान्तः, न च मर्मोदाहरः ।। ४ ।।
संस्कृत :
१७४
उत्तराध्ययन सूत्र