SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ♦米国米乐园 TELLS. मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : १३२ एयमट्ठ निसामित्ता, हेउकारणचोइओ । तओ नमिं रायरिसिं देविन्दो इणमब्बवी ।। ११ ।। एतमर्थं निशम्य, ततो नमिं राजर्षि, , हेतु कारणचोदितः । देवेन्द्र इदमब्रवीत् ।। ११ ।। एस अग्गी य वाऊ य, एयं उज्झइ मन्दिरं । भयवं! अन्तेउरं तेणं, कीस णं नावपेक्खह? ।। १२ ।। एषोऽग्निश्च वायुश्च, एतं दह्यते मन्दिरम् । भगवन्! अन्तःपुरं तेन, कस्मान्नावप्रेक्षसे ? ।। १२ ।। एयम निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ।। १३ । एतमर्थं निशम्य, हे तुकारणचोदितः । ततो नमी राजर्षिः, देवेन्द्रमिदमब्रवीत् ।। १३ ।। सुहं वसामो जीवामो, जेसिं मो नत्थि किंचणं । मिहिलाए डज्झमाणीए, न मे डज्झइ किंचणं ।। १४ ।। सुखं वसामो जीवामः, येषां नो नास्ति किंचन । मिथिलायां दह्यमानायां, न मे दह्यते किंचन ।। १४ ।। चत्तपुत्तकलत्तस्स, निव्वावारस्स भिक्खुणो । पियं न विज्जई किंचि, अप्पियं पि न विज्जई ।। १५ ।। त्यक्तपुत्रकलत्रस्य, निर्व्यापारस्य भिक्षोः । प्रियं न विद्यते किंचित्, अप्रियमपि न विद्यते ।। १५ ।। बहुं खु मुणिणो भद्दं, अणगारस्स भिक्खुणो । सव्वओ विप्पमुक्कस्स, एगन्तमणुपस्सओ ।। १६ ।। बहु खलु मुनेर्भद्रं, अनगारस्य भिक्षोः । सर्वतो विप्रमुक्तस्य, एकान्तमनुपश्यतः ।। १६ ।। उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy