SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ मूल :- इत्थीविसयगिद्धे य, महारंभपरिग्गहे । भुंजमाणे सुरं मंसं, परिवूढे परंदमे ।। ६ ।। संस्कृत : स्त्री-विषय-गृ द्धश्च, महारं भा-परिग्रहः। भुजानः सुरां मांसं, परिवृढः परंदमः ।। ६ ।। मूल : अयकक्करभोई य, तुंदिल्ले चियलोहिए। आउयं नरए कंखे, जहाऽऽएसं व एलए ।। ७ ।। अजकर्करभोजी च, तुन्दिलः चितलोहितः। आयुर्नरकाय कांक्षति, यथाऽऽदेशमिवैडकः ।।७।। संस्कृत : मूल: आसणं सयणं जाणं, वित्तं कामे य भुजिया दुस्साहडं धणं हिच्चा, बहुं संचिणिया रयं ।। ८ ।। आसनं शयनं यानं, वित्तं कामांश्च भुक्त्वा । दुःखाहृतं धनं त्यक्त्वा, बहु संचित्य रजः ।। ८ ।। संस्कृत : मूल : तओ कम्मगुरू जंतू, पच्चुप्पन्नपरायणे । अय व्व आगयाएसे, मरणंतम्मि सोयई ।। ६ ।। ततः कर्म गुरुर्जन्तुः, प्रत्युत्पन्नपरायणः । अज इवागत आदेशे, मरणान्ते शोचति ।। ६ ।। संस्कृत : मूल : तओ आउपरिक्खीणे, चुयदेहा विहिंसगा। आसुरीयं दिसं बाला, गच्छन्ति अवसा तमं ।। १०।। तत आयुःपरिक्षीणे, च्युतदेहा विहिंसकाः। आसुरी दिशं बालाः, गच्छन्ति अवशाः तमः ।। १० ।। संस्कृत : मूल : जहा कागिणीए हेउं, सहस्सं हारए नरो । अपत्थं अम्बगं भोच्चा, राया रज्जं तु हारए ।। ११ ।। यथा काकिण्या हेतोः, सहस्रं हारयेन्नरः । अपथ्यमाम्रकं भुक्त्वा , राजा राज्यं तु हारयेत् ।। ११ ।। संस्कृत : १०२ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy