SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ -कल्प-स्तोत्रादि-सन्दोह ]-- -[ २९१ ] [१६९] केवलालोकवस्त्रैकालिकीमुल्लासयन् धियम् । श्रीमान् शङ्केश्वरः पार्थो वितनोतु सतां श्रियम् ॥१॥ શ્રીવિનયવિજયજી ઉપાધ્યાય રચિત કાલલેકપ્રકાશનું મંગલાચરણ: [१७० ] शङ्केश्वरं प्रणिदधे प्रकटप्रभावं त्रैलोक्यभावनिवहावगमस्वभावम् । भावारिवारणहरिं हरिसेवनीयं वामेयमीश्वरममेयमहोनिधानम् ॥१॥ શ્રીવિનયવિજયજી ઉપાધ્યાય રચિત ભાવલકપ્રકાશનું મંગલાચરણ. [१७१] पाच शङ्केश्वरोत्तंसं प्रणम्य परमेश्वरम् । लोकप्रकाशग्रंथस्य करोम्युक्तार्थबीजकम् ॥ १ ॥ શ્રીવિનયવિજયજી ઉપા. કૃત ભાવલકપ્રકાશ, સર્ગ ૩૭નું મંગલાચરણ. [१७२] वामेयं महिमाऽमेयं श्रीशङ्केश्वरनामकम् ।। संसारार्णवबोहित्थं वन्दे सर्वार्थसिद्धिदम् ॥१॥ મુનિસુંદરસૂરિકૃત (પદ્યબદ્ધ) શ્રી જ્યાનંદવિલિચરિત્રના બીજા સર્ગનું મંગલાચરણ. [१७३] श्रीपार्ध तीर्थनाथं प्रशमरसमयं केवलानन्दयुक्तं वामेयं पार्श्वयक्षः सुरवरसहितैः सेवितं भूरिभक्क्या।
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy