SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ [६६ ] -[ शलेश्वर महातीर्थपुरारासण - विद्यानगरादिषु जीर्णोद्धारान् पुण्योपदेशद्वारा कारापयन्तः। પટ્ટાવલી સમુચ્ચય', પ્રથમ ભાગ અતર્ગત “શ્રી તપાગણપતિशुपति,' पृ. ८१-८२थी उत. (श्री वियवमाहात्म्य" प्रथम ભાગ પરિશિષ્ટ પૃ. ૧૩૦માં પણ આ પાઠ આપે છે.) [३७] स्तम्भतीर्थे श्रीविजयदेवसूरीणां मूरिपदं दत्वा पुनर्वर्षदयान्ते १६५८ वर्षे पत्तने गच्छानुज्ञा नन्दि च कृत्वा श्रीशङ्खश्वरतीर्थयात्रायै समेतान् श्रीआचार्यसंयुतान् श्रीपूज्यान् द्वादशशत-शकटसङ्कटः सप्तशतीकरभतुरगोद्भटानेकमुभटविकटः सङ्घपतिहेमराजसको मरुस्थलीतःशत्रुञ्जययात्रार्थ व्रजन् महोत्सवेन प्राणमत् । ....... रैवतादियात्रापूर्व नवीननगरे ज्येष्ठस्थिति स्थित्वा श्रीजामनामकं नृपं धर्मोपदेशतः तुष्टं कृत्वा ततः चलन्तः श्रीशङ्खेश्वरपार्श्व प्रणम्य राजनगरे चतुर्मासों बहाडम्बरविशिष्टां प्रतिष्ठाचतुष्टयों च चक्रुः। _ 'पावलिसभुय्यय, ' प्रयम मा अन्तर्गत 'श्री तपागपतिગુણપદ્ધતિ” પૃ. ૮૧ થી ઉદ્ધત. (શ્રી વિજયદેવમાહાસ્ય, પ્રથમ ભાગ, પરિશિષ્ટ પૃ. ૧૩૦માં પણ આ પાઠ આપે છે.) [३८] श्रूयतेऽपि जरासन्धमुक्तजरयोपद्रुतं स्वसैन्यं श्रीनेमिगिरा कृष्णेनाराध्य(द)नागेन्द्रात् पातालस्थश्रीपार्श्वप्रतिमां शङ्ख. श्वरपुरे (पुरसमीपे) आनाय्य तत्स्नपनाम्बुना पटूचक्रे ।
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy