SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ - कल्प-स्तोत्रादि- सन्दोह ] [ ३१ ] मन्त्रिणि दिवं गते श्रीवर्द्धमानसूरयो वैराग्यादाम्बिलवर्धमानतपः कर्त्तुं मारेभुः । मृत्वा शङ्खश्वराधिष्ठायकतया जाताः । तैर्मन्त्रिणो गतिर्विलोकिता परं न ज्ञाता । “ अव्मन्धाश” अंतर्गत " वस्तुपास अमन्ध" (सिं० २०) - પૃ॰ ૧૨૮ થી ઉદ્ધૃત. [ ३२ ] अथ मन्त्रिणि दिवं गते श्रीवर्द्धमानसूरयो वैराग्यादाम्बिलवर्द्धमानं तपः कर्त्तुं मारेभिरे । श्रीशङ्खेश् वरपाश्र्वनाथाभिग्रहं च जगृहु: । यत्तपसि संपूर्णे नमस्कृत्य पारणकं करिष्यामः । सम्पूर्णे जाते देवं नन्तुं प्रस्थिताः । मार्गे श्रान्तास्तृषिता एकस्य तरोस्तले देवं नमस्कृत्यानशनाद् विनष्टाः । शङ्खे श्वरेऽधिष्ठायको जातः । પ્રબન્ધ -[ ५९ ] ८८ “ પુરાતન પ્રબન્ધ સંગ્રહ ” અન્તત વસ્તુપાલ તેજપાલ ( सिं० २० ) पृ. ९८ थी उद्धृत. "" [ ३३ ] अथ रात्रौ जरासन्धो यादवान् दुर्जयान् विज्ञाय पूर्वसाधितां विद्यां संस्मृत्य यादवसैन्ये जरां मुमोच । सा जरा नेमिं रामं कृष्णं च इत्येतान् वीरान् पुरुषान् मुक्त्वा अन्यत् सर्वे चतुरङ्गमपि यादवसैन्यं कालरात्रिरिवाग्रसत् । तयाऽऽक्रान्ता गजाश्व-वाहन-भटादयः सर्वेऽपि नष्टचेतनाः श्वासमात्रानुमे
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy