SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ -कल्प-स्तोत्रादि-सन्दोह ] -[ ५१ ] अनस्येवास्ति निःशेष वस्तु पूजोचितं तव । उपालम्भं मुधा दत्से परं भक्त्याऽर्हतोत्तम! ॥६२६॥ तत्रागत्य क्षणे तस्मिन् सूनुस्तस्मै न्यवेदयत् । तद्वस्तुमाप्तिमानन्दात् श्रृण्वति त्रिदशे तदा ॥६२७॥ बभाषे तं सुरं श्राद्धः किमेतद् देवपुङ्गव !। स्वरूपं सोऽवदत् सर्व विदेहगमनादिकम् ॥६२८॥ तत् तत् स्थानमधिष्ठाता देवता सावधानहृद् । भक्तिमतां मनोऽभीष्टफलानि कुरुते खलु ॥६२९॥ कृतकृत्याः शिवे पाप्ता वीतरागा इमे जिनाः। स्तुतिभिर्नेव तुष्यन्ति न च रुष्यन्ति निन्दया ॥६३०॥ सोपयोगोऽनुकूलश्च तदाऽधिष्ठायकः सुरः। तुष्टस्तद्भक्तितो दत्ते फलं पुण्यानुसारतः ॥६३१॥ श्रीसीमन्धरसर्वज्ञसमीपे गतवानहम् । तदा श्रीवस्तुपालस्य ज्ञातुकामो भवस्थितिम् ॥६३२॥ तेन भोगादि सद्वस्तु हृतं चौरेण वर्त्मनि । इदानीमिह सम्माप्तस्तदानीय तवार्पयम् ॥६३३॥ શ્રી જિનહર્ષગણિરચિત, પં. હીરાલાલ હંસરાજ પ્રકાશિત “શ્રી १२तुपास यरित्र" प्रस्ताव ८, ५. ५२१-५२३ थी उहत. .. [२२] शत्रुञ्जयमहातीर्थे पुनर्यात्रां विधाय सः। ... देसो गुरुभिः सार्धमगमत् पाटलापुरे ॥२४२॥
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy