SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ [ ४६ ] -[ शङ्केश्वर-महातीर्थविष्णुरेष नवमो नवमौजो बिभ्रदभ्रविशदोच्चसुकीर्तिः। उच्चरन्त इति नाकिगणा द्राक् कृष्णमूर्ति वतृषुः कुसुमौघम् ।६५७। अथो जरासन्धमुता! समेत्य नेमुर्मुकुन्दं सहदेवमुख्याः । सम्भावयंस्तानपि स प्रमोदादस्थापयद् राजगृहे पुरे तु॥६५८॥ कृष्णोऽथ वामेयजिनस्य मूर्तिममेयभक्तिर्यदुभिः प्रणुनः । अस्थापयत् तत्र निजांच मूर्तिं तच्छासने तच्च पुरंचकार ॥६५९॥ श्रीशखेश्वरपार्थबिम्बममलं सम्पूज्यसम्पूजितं प्रीत्या यादवनायका बहुतरां भक्तिं निजे मानसे । संमातुं ह्यनलं भविष्णव इव स्तोत्रैः पवित्रैस्ततो दृष्टानेकमहाप्रभावसुभगं नाथं तथैवास्तुवन् ॥६६०॥ પંડિત હીરાલાલ હંસરાજ પ્રકાશિત, શ્રી ધનેશ્વરસૂરિચિત “શ્રી शत्रुन्य माहात्म्य" स १२, पत्र ७१८-७२ 3 थी हत. [१८] तस्मिन् कुटुम्बमाहूय सहायं धर्मकर्मणाम् । सर्वेषां ज्ञातिलोकानां गौरवं कृतवानयम् ॥२८४॥ श्रीवर्धमानसूरीशसमीपे तत्र मन्त्रिणा। शर्केश्वराहतस्तीर्थमाहात्म्यमिति शुश्रुवे ॥२८५॥ चिरन्तनमिदं तीर्थ सेव्यमानं महर्षिभिः। सेवयाऽस्य शिवं प्रापुरनेके मुनयः पुरा ॥२८॥ जनार्दन-जरासिन्धु-सङ्ग्रामसमये पुरा । श्रीनेमिवचसा विष्णुतपसा च महीतलात् ॥२८७॥
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy