SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ कल्प-स्तोत्रादि-सन्दोह ] -[४३ ] वर्णयामि कियद् देवि ! वैभवं ते स्वजिदया। शक्रादयोऽपि यद्वक्तुं सम्यग् नो विबुधाधिपाः ॥६३१॥ इति भक्तिवचःमीता माह सा परमेश्वरी। यत्कृते संस्मृता कृष्ण ! भवताऽहं तदुच्यताम् ॥६३२॥ अवोचदच्युतः श्रुत्वा तद्वचः परमेश्वरि । यदि तुष्टाऽसि तद् देहि पाहिद्विम्भमद्भुतम् ॥६३३॥ यर्थतज्जरया ग्रस्तं सैन्यं तत्स्नात्रवारिभिः । सज्जीभूय रिपून् हन्ति सदा त्वां पूजयत्यपि ॥६३४॥ *अथो 'पद्मावती प्राह कृष्ण ! साऽर्चाऽत्र न व्रजेत् । तां विनेदं भवत्सैन्यं सचैतन्यं करोम्यहम् ॥६३५॥ अथैनं ते रिपुं हन्मि जरासन्धं ससैनिकम् ?* बवाऽथ पुरतः तेऽमुं क्षणादेव समानये ॥६३६॥ यद्यद् वदसि तत् सर्व करोमि भवदीप्सितम् । न पुनः प्रतिमामत्र समानेतुं समुत्सहेर ॥६३७॥ १ पं. हीरालालदेवचन्द्रसंशोधिते ग्रन्थे *...* इति पुष्पद्वयान्तर्गतपाठस्थाने एतत् पद्यत्रयं वर्तते-- अथो पद्मावती प्राह कृष्ण ! त्वबन्धुरेव हि । श्रीनेमिविजयी यत्र जगद्रक्षाक्षमो विभुः जगत्प्रभुर्जगद्व्यापी जगद्वीरो जगद्गुरुः । सर्वदर्शी च सर्वज्ञो जिनो योगीश्वरैर्नुतः तदने का जरा कोऽसौ जरासन्धश्च के सुराः। तदाज्ञयाऽरिं ते हन्मि जरासन्धं ससैनिकम् ॥३॥ २६. हीरालालदेवचन्द्रसंशोधिते ग्रन्थे 'न पुनः प्रतिमामत्र समानेतुं समुत्सहे' इति पाठो नास्ति । ॥२॥
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy