SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ -कल्प-स्तोत्रादि-सन्दोह ] -[३५] _ [१०] श्रीशवेश्वरजिनस्तवः ।* ( शालिनीछन्दः ) गौडीग्रामे स्तम्भने चारुतीर्थे जीरापल्या पत्तने लोदवाख्ये । वाणारस्यां चापि विख्यातकीर्ति श्रीपार्श्वशं नौमि शङ्खश्वरस्थम् ॥१॥ इष्टार्थानां स्पर्शने पारिजातं वामादेव्या नन्दनं देववन्धम् । स्वर्गे भूमौ नागलोके प्रसिद्धम् । श्रीपार्वेशं नौमि शङ्खश्वरस्थम् ॥२॥ भित्वाऽभेद्यं कर्मजालं विशालं माप्यानन्तं ज्ञानरत्नं चिरन्तम् । लब्धामन्दानन्दनिर्वाणसोख्यं श्रीपार्वेशं नौमि शङ्केश्वरस्थम् ॥३॥ विश्वाधीशं विश्वलोके पवित्रं ___ पापगम्यं मोक्षलक्ष्मीकलत्रम् । अम्भोजासं सर्वदा सुप्रसन्न श्रीपार्श्वशं नौमि शद्धेश्वरस्थम् ॥४॥ * वि.सं. १८६० मां ज्ञानसागर प्रेसमा छायेर “श्रीरत्नसा" પ્રથમ ભાગ, પૃ. ૨૧૦ માંથી લીધું.
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy