SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ [ ३४ ] -[ शङ्केश्वर-महातीर्थमूर्तिस्ते पविभाति मोहतिमिरप्रध्वंसभानुप्रभा - मूर्तिस्ते भवसिन्धुमध्यनिपतद्भव्योद्धृतौ नौर्दढा । मर्तिस्ते सकलैहितार्थपटलीसम्पूरणे कामगौ ते मम तीर्थनाथ! सततं श्रेयः श्रिये कल्पताम् ॥८॥ पातर्योऽष्टकमेतत् प्रमुदितचेताः प्रभोः पुरः पठति । कष्टसहस्रं ती लभतेऽसौ परममानन्दम् ॥९॥ ॥ इति श्रीशलेश्वरपार्श्वजिनस्तवनम् ॥ [९] श्रीशद्धेश्वरजिनस्तवः। यस्य ज्ञानदयासिन्धोर्दशनं श्रेयसे ध्रुवम् । स श्रीमान् पार्श्वतीर्थेशो निषेव्यः सततं सताम् ॥१॥ वामानोर्यशःपुजैरगावस्यानघा गुणाः। स्मयन्ते येन स स्मार्यो भवेत् प्राचीनबर्हिषाम् ॥२॥ विहाय विषयासक्तान् सांसारिकसुरासुरान् । सेव्यतामक्षयो धीराः पार्श्वदेवो परः प्रभुः ॥३॥ जिनाः सर्वार्थदानेन येन कल्पद्रुमा अपि । भवेदभ्यर्चितो लोके स श्रिये चामृताय च ॥४॥ संस्तुतो मधुर श्लोकैचैंनलाभप्रदायकः । कल्याणकारको भूयात् श्रीमान् शखेश्वरः प्रभुः ॥५॥ * वि.स.१८९०मा जानसागर प्रेसमां छपाये "श्री रत्नसागर" પ્રથમ ભાગ, પૃષ્ઠ ૨૦૯ માંથી લીધું. । १ २॥ यो सानो पूर्वा पशु लागे छे.
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy