SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ [१६] - [ शर्केश्वर-महातीर्थयस्तदेव जन्मनगरं समाश्रित्य निजधर्मस्थानसमारचनपरा जिनशासनप्रभावनां विविधां कुर्वन्तो वैधर्मिकाणामपि मनस्सु जिनधर्म निश्चलीचक्रुः॥ इति श्रीजिनपूजायां धनदमबन्धः । [२] स्तोत्र-स्तवनादि। [५] श्री हंसरत्नविरचित-श्री शंखेश्वरनाथस्तोत्रम् । महानन्दलक्ष्मीघनाश्लेषसक्त! सदा भक्तवाञ्छाविदानाभियुक्त !। सुरेन्द्रादिसम्पल्लतावारिवाह ! प्रभो पार्श्वनाथाय नित्यं नमस्ते ॥१॥ नमस्ते लसत्केवलज्ञानधारिन् ! नमस्ते महामाहसंहारकारिन् । नमस्ते सदानन्दचैतन्यमूर्ते ! नमस्ते नमस्ते नमस्ते नमस्ते ॥२॥ नमस्ते जगज्जन्तुरक्षासुदक्ष ! नमस्तेऽनभिज्ञाततत्त्वैरलक्ष्य !। * રાધનપુર અખીસીની પળમાંના શ્રી લાવણ્યવિજ્યજી જૈન જ્ઞાનભંડારના હસ્તલિખિત પત્ર પરથી ઉતાર્યું. આ સ્તોત્ર મુનિ શ્રી ચતુરવિજ્યજી મ. સંપાદિત “શ્રી જૈનસ્તોત્ર સદેહ”ના દ્વિતીય ભાગ પૃષ્ઠ ૧૧૦ માં છપાયેલ છે.
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy