SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ -कल्प-स्तोत्रादि-सन्दोह ] - -[ १३ ] संवेण पूइज्जइ परेइ य अणेगविहे पञ्चए । तुरुक्करायाणो वि तत्य महिमं करिति । संखपुरा?अमुत्ती कामिअतित्थं जिणेसरो पासो। तस्सेस मए कप्पो लिहिओ गीयाणुसारेण' ॥१॥ श्रीशङ्खपुरकल्पः ॥ ग्रं. २२. अ. २४ ॥ _ [३] श्रीमुनिचन्द्रसूरिप्रणीतप्रबन्धगतं श्रीशङ्गेश्वर-पार्श्वनाथ-स्तवनम् *। समस्तकल्याणनिधानकोशं वामाङ्गकुक्ष्येकमृणालहंसम् । अलङ्कतेक्ष्वाकुविशालवंशं वन्दे सदा शङ्ख पुरावतंसम् ॥१॥ आराधितः श्रीऋषभस्य काले विद्याधरेन्द्रेण नमीश्वरेण । पूर्व हि वैताव्यगिरौ जिनं तं वन्दे सदा शवपुरावतंसम् ॥२॥ यः पूजितः पन्नगनायकेन पातालभूमौ भवनाधिपेन । कालं कियन्तं जिननायकं तं वन्दे सदा शङ्खपुरावतंसम् ॥३॥ यदा जरासन्धजयोद्यतेन कृष्णेन नेमीश्वरशासितेन । पातालतो बिम्बमिदं तदानीमानीय संस्थापितमेव तीर्थम्॥४॥ १. सिंघी जैनग्रन्थमाला-प्रकाशिते विविधतीर्थकल्पे संस्कृतभाषानिवद्धमिदं पद्यमधिकं दृश्यतेशंखेश्वराधीश्वरपार्श्वनाथः कल्याणकल्पद्म एष देवः । भव्यात्मनां सन्ततमेव लक्ष्मी [देहेऽपि गेहेऽपि च संविदध्यात् । કે એક હસ્તલિખિત પત્ર ઉપરથી ઉતારેલું આ સ્તવન “જેન સ્તોત્રદાહ” પ્રથમ ભાગના પરિશિષ્ટ ૩, પૃષ્ઠ ૧૦૫માં પણ છપાયેલ છે.
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy