SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ श्रीमद्विजयधर्मसूरिगुरुभ्यो नमोनमः । शङ्खेश्वर महातीर्थ द्वितीय भाग [ कल्प - स्तोत्रादि - सन्दोह ] + [१] प्राकृत - संस्कृतविभाग कल्पप्रबन्धादि [ १ ] श्रीजिनप्रभसूरिविरचितः श्री पार्श्वनाथस्य कल्पसंक्षेपः ।* ॥ १ ॥ सुरअसुरखयरकिन्नरजोईसरविसरमहुअराकलिअं । तिहुअणकमलागेहं नमामि जिणचलणनीररुहं जं पुव्वमुणिगणेणं अवि अप्पाणप्पकप्पमज्झमि । सुरनरफणिपहुमहिअं कहिअं सिरिपासजिणचरिअं ॥ २ ॥ < * શ્રીયુત વકીલ કેશવલાલ પ્રેમચંદ મેાદી સંપાદિત “તીર્થંકલ્પ” પ્રથમ ભાગથી ઉતાર્યું. આ કલ્પ, સિંધી જૈન ગ્રંથમાલાના વિવિધ तीर्थ उदय 'ना ५. ११-१३भां । नं० ६ श्रीपार्श्वनाथकल्प : भे નામથી છપાયેલ છે.
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy