SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ . सर्ग २-३ पर्व ३. २ सरिदम्भोभिरम्भोधिः किं माद्यति मनागपि ?। ३६ એ નદીઓનાં પાણીથી શું સમુદ્ર જરા પણ મદ ३ पतिव्रतात्वे व्रतवदतिचारस्य भिरवः । ४६ . (सवती स्त्रीया) व्रतनी पडे, पोताना पतिव्रता ધર્મમાં પણ અતિચાર-દોષથી ડરતી રહે છે. सर्ग ३ जो. १ प्रतिमायाः प्रभावोऽधिष्ठातृदेवोचितः खलु । ५३ મૂર્તિને પ્રભાવ તેના અધિષ્ઠાયક દેવની શક્તિ પ્રમાણે હોય છે. २ दैवस्य विषमा गतिः। १४५ हैव-माय-3भनी गति वियित्र होय छे. ३ कोकिलायाः खल्वपत्यं काक्या पुष्टोऽपि कोकिलः। १७६ यसना मव्याने भले ही थोप्यु डाय-अछेयु हाय, छत ते यस २९ .
SR No.006287
Book TitleHemchandra Vachnamrut
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherYashovijay Jain Granthmala
Publication Year1937
Total Pages260
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy