SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ १४२ ऐन्द्रस्तुतयः [ २१ श्रीनमिअति जगन्ति याशु भवती मयि पारगंता वलि ! तरसेहितानि सुरवारसभाजितया। दिशतु गिरी निरस्तमंदना रमणीहसिताऽ वलितरसे हितानि सुरवा रसभाजि तयाँ ॥२॥-अवि० यतिभिरधीमहितमतं नयवज्रहता घनगमभङ्मानमरणैरनुयोगेभृतम् । अतिहितहेतुतां दधपास्तंभवं रहितं घनगमभङ्गमानैम रणैरनुं योग तम् ॥ ३॥-अवि० वितरतु वाञ्छितं कनकरुग् अवि गौर्ययशो हृदितैतमा महाशुभविनोदिविमानवताम् । रिपुमदनाशिनी विलसितेन मुदं ददेती हदि तमामहाऽऽ भैविनो दिवि मानवताम् ॥ ४ ॥-अवि० + + + + + २१ श्रीनमिजिनस्तुतयः यतो योन्ति क्षिप्रं नमिरघुवने नात्र तनुते विभाँवर्योऽनाशमनलसमानं दितमदः । दर्घद् भांसां चक्रं रविकरसमूहादिव महा विभावयों नाशं कमनलसँमानन्दितमदैः॥१॥-शिखरिणी (६,११) भवोद्भूतं भिन्धात् भुवि भवंभृतां भव्यमहिता जिनानामायाँसं चरणमुदिताऽऽली करचित । शरण्यांना पुण्या त्रिभुवनहितानामुपचिंता जिनानामायासंचरणमुदितालीकरचितम् ॥ २ ॥-शिख० जिनौनां सिद्धान्तश्चरैणपटु कुँर्यान् मैम मैनो___ऽपराभूतिलॊके शमहितपदानामविरतम् । यतः स्याचक्रित्वेत्रिदशविभुताद्या भवभृतां परी भूतिलोकेशमहितपदानामविरतम् ॥ ३ ॥-शिख० * यम्नस्भ ल्गाः शिखरिणी चैः।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy