SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ऐन्द्रस्तुतयः [ १८ श्रीअरजयति जिनततिः सौ विश्वमाधौतुमीशी___ऽमर्दयतिमहितार किन्ने रीणामपाशम् । विलसितमपि यस्यां इन्त नैव स्मै चित्तं ___ मर्दयति महि तारं किन्नरीणामाशम् ॥२॥-मालिनी अवतु गेदिताँप्तस्त्वा मतं जन्मसिन्धौ ___परमतरणहेतुश्छायाँ भासमानैः । विविधनयर्संमृहस्थानसंगत्यपास्ता परमतरणहेतुश्छायँया भौऽसमानैः ॥ ३ ॥–मालिनी कलितमर्दैनलीलाधिष्ठिता चारु कान्तांत संदसि रुचितमाराद् धाम हाऽपॉरम् । हरतुं पुरुषदत्ता तन्वैती शर्म पुंसी सद॑सिरुचितमारीद्धाऽमहं ताकारम् ॥ ४॥–मालिनी १८ श्रीअरजिनस्तुतयः +हरन्तं संस्तवीम्यहं त्वामरैजिन ! सततं भवोद्भवा-- मानमदसुरसार्थवाचयम ! दम्भरताऽऽधिपापदम् । विगणितचक्रवर्तिविभवमुद्दामपराक्रमं हतामानमदसुरसार्थवाचं यमैदे भरतोधिपाऽऽर्पदम् ॥१॥-*द्विपदी भीमभवं हेरन्तमपगतमदकोपाटोपमहतां स्मरतै रैणाधिकारमुदितापदKधमनिरतमुत्करम् । भक्तिनताखिलसुरमौलिस्थितरत्नरुचाऽरुणक्रम स्मरतरणाधिकारमुदितापदर्मुद्यमविरतमुत्करम् ॥२॥-द्विपदी भीमभवोदधेर्भुव॑नमेकतो विधुशुंभ्रमञ्जसा भवदर्वतो यशोऽभितरणेन नौऽदितं" नयमितं "हि तम् । जिनपसमयमनन्तभंग जन ! दर्शनशुद्धचेतसा भवदर्वतोय! 'शोभित! रणेनें नै मादित न यमितं हितम् ॥३॥-द्विपदी + 'संस्तवीम्यहं त्वा हरन्तमरजिन !' इत्यपि पाठः । * षश्चुगौ द्वितीयषष्ठी जो लीर्वा द्विपदी ।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy