SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ૩૩૬ + ऐन्द्रस्तुतयः स्तँवरवैस्त्रिदशैस्तव सततं नैं परमंच्छवि ! मानवि ! लॉंसिता । घनशास्त्रकलाऽप्यैरिदारिणी नॅ परंमच्छविमान विलासिता ॥ ४ ॥ - - द्रुत० + + + + ११ श्रीश्रेयांसजिनस्तुतयः जिर्नवर ! भजैन श्रेयांस ! स्यां व्रताम्बुहृतोदयद्भवैदव ! नतोऽहं तापातङ्कमुक्त ! महगम ! | गतभववनभ्रान्तिश्रान्तिः फलेग्रहिरुल्लसद् भवदवनतो छैन्तापीतं केमुक्तमहागम ! ॥ १ ॥ हरिणी (१,४,७ ) जिनसमुदयं विश्वाधारं हरन्तैमिहङ्गिन्नी भर्वैमददं रुच्यऽकान्तं महमि तमोहरम् । विनयमधिकै कारकारं कुलादिविशिष्टतौ + भवमदरदं रुच्या कान्तं महामितँमोहरम् ॥ २ ॥ — हरिणी शुचिगपदो भः पूर्णो हर्रन् कुमतापहो - नवरंतमलोभावस्थामाश्रयन्नँयशोऽभितः । जैन ! तँ मैंनो यायाच्छायामयैः समयो - नवरतमलो भावस्थामाश्रयं नॅयशोभितः ॥ ३ ॥ - हरिणी सुकृतपटुतां विघ्नोच्छित्यतैवाऽरिहतिक्षमोपविफलकैरा द्युत्याऽगेहों घनघनराजिता । वितैरतु महाकाली घण्टाक्षसर्न्ततिविस्फुरत् पविफलक यगेहा घनाघनराजिता ॥ ४ ॥ - हरिणी + + + १२ श्रीवासुपूज्यजिनस्तुतयः पद्मोल्लोंसे पत्वं दधैदधिकरुचिर्वासुपूज्यातल्यो लोकं सैंद्धीरपातींशमरुचिरपवित्रासहारिप्रभावें । [ १२ श्रीवासुपूज्य लुम्पैन् 'स्वैगोविलासैर्जगति घतमो दुर्नयध्वस्ततत्त्वा ऽऽलोकं सद्धीरपात शमचिरपवित्रास ! हरिप्रभाव! ॥ १ ॥ -xस्रग्धरा(७,७,७) * न्सौ म्रौ स्लौ गो हरिणी वधैः । म्रौ भनौ यिः स्रग्धरा छछैः । I
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy