SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Correतुतयः] स्तुतिचतुर्विशतिका ૧૮૫ १८५ अन्वयः (हे) जिन-इन्द्राणां भारति ! अक्षत-अरि-के संसार-अम्भसू-निधौ नव-नौः ! तारिके ! अवनौ अस्मान द्राक रक्ष। શબ્દાર્થ भारति ! ( मू० भारती )-डे ! संसार संसार. जिनेन्द्राणां बिनसनी: अम्भोनिधि समुद्र नौ-नौ, डा. संसाराम्भोनिधौ संसार-समुद्रने विष नवनौः ! हे नवीन ! अस्मान (मू० अस्मद् ) अमने. अक्षत=Mक्षत, ना न येत क%va. अवनौ ( मू० अवनि )-Yeी 6५२. अक्षतारिके अक्षत छ शत्रु३५ र २२ रक्ष (धा० रक्ष्)=तु रक्षर ४२. વિષે એવા.. तारिके ! ( मू० तारिका ) 3 तारनारी! શ્લેકાર્થ ભારતીની સ્તુતિ– હે અક્ષત છે શત્રુરૂપી જલ જેને વિષે એવા સંસાર-સમુદ્રને વિષે નૂતન કાના સમાન હે તારનારી! હેજિનવરની વાણી! તું અમારું(આ) પૃથ્વી ઉપર સત્વર રક્ષણ કર.”–૫૯ श्रीप्रज्ञप्तिदेव्याः स्तुतिः केकिस्था वः क्रियाच्छक्ति-करा लाभानयाचिता । प्रज्ञप्तिनूतनाम्भोज-करालाभा नयाचिता ॥ ६० ॥ १५॥ -अनु० टीका केकिस्थति । 'केकिस्था' मयूरस्थिता । 'वः' युष्माकम् । 'क्रियात् । विधेयात् । 'शक्तिकरा' शक्तिः-आयुधविशेषस्तत्र करो यस्याः सा। लाभान् । अभीष्टार्थागमान् । 'अयाचिता' अप्रार्थिता । 'प्रज्ञप्तिः। प्रज्ञप्ती देवी । 'नूतनाम्भोजकरालाभा' नूतनं यदम्भोज तद्वत् कराला--अत्युल्बणा आभा-दीप्तिर्यस्याः सा । 'नयाचिता' नीतियुक्ता ॥ ६०३६ अवचूरिः प्रज्ञप्तिदेवी यो-युष्माकमयाचिता-अप्रार्थितालाभान दद्यात्। किंभूता ? । केकिनि-मयूरे तिष्ठतीति केकिस्था । शक्तिः-प्रहरणविशेषः करे यस्याः। नवकमलवत् कराला-अत्युल्बणा भा यस्याः सा। नयन-नीत्या आचिता-व्याप्ता ॥६०॥ १ प्रथमा विभक्तिर्वा । २४
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy