SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ १८४ હતુતિચતુર્વિશતિકા [૧૫ શ્રીધર્મ अन्वयः यः तत-अनल-समानया लसमानया भा-मण्डल-त्विषा ध्वान्त-अन्तं ततान, स जिनओघः जीयात् । શબ્દાર્થ ओघ-सभू भामण्डल=dri 2, माम९४१. जिनौघः बिनाना समूह. भामण्डलत्विषा-भाभएसना ते पडे. अन्त-नाश समान तुल्य. ध्वान्तान्तं धान नाशने. ततान (धा० तन् ) विस्तायो, ज्यो. ततानलसमानया=(१) विधु मिना वा; लसमानया (मू० लसमाना )=शित. (२) qिm मन (मेथी ४शन) मण्डलम्, धेशवो. નિરભિમાની પ્રમાણુવાળા. શ્લેકાર્થ Goन-समूडनी स्तुति જે જિન–સમૂહે વિપુલ અગ્નિના જેવા [ અથવા વિશાળ અને નિરભિમાની પ્રમાણ વાળા એવા ] દેદીપ્યમાન ભામડલના પ્રકાશ વડે ( અજ્ઞાનરૂપી) અંધકારને અંત आएयो, ते आन-समूह ( श्रमामा ) यवंता वी."-५८ भारत्याः संकीर्तना भारति ! द्राग् जिनेन्द्राणां, नवनौरक्षतारिके। . संसाराम्भोनिधावस्मान् , अवनौ रक्ष तारिके ! ॥ ५९॥ -अनु० टीका भारतीति । 'भारति !' वाणि !। 'द्राक्' शीघ्रम् । 'जिनेन्द्राणां वीतरागाणाम् । 'नवनौः' नूतना द्रोणी । ' अक्षतारिके' अक्षत-अनुपहतं अरय एव-शत्रव एव के-सलिलं यत्र तस्मिन् । 'संसाराम्भोनिधौ' भवोदधौ । 'अस्मान्' नः । 'अवनौ' पृथिव्याम् । 'रक्षा त्रायस्व । 'तारिके " निर्वाहिके !। जिनेन्द्राणां भारति ! संसाराम्भोनिधौ तारिके ! नवनौः ! द्राक् अस्मान् रक्षेति सम्बन्धः॥ ५९॥ अवचूरिः ___ हे जिनवराणां वाणि ! अस्मानवनौ-पृथिव्यां रक्ष । किंविशिष्टा ? । नवा-प्रत्यया नौः-मङ्गिनी संबोधनं वा । कस्मिन् । संसाराम्भोनिधौ-भवसागरे। अक्षता-अनुपहता अरयः-शत्रवः कं-जलं यत्र । हे तारिके!-निर्वाहिके।॥ ५९॥ ૧ ભામણ્ડલના સંબંધમાં ૮૪મા પધના સ્પષ્ટીકરણમાં ઉલ્લેખ કરવામાં આવનાર છે.
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy