SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ [ननस्तुतयः ] स्तुति चतुर्विंशतिका ૧૫૯ स्तस्याः शमनी - विनाशिका | 'वाहित श्वेतभास्वत्सन्नालीका ' वाहितं वाहनीकृतं श्वेतं भास्वत्शोभमानं नालीकं - अब्जं यया सा । 'सदा' नित्यम् ।' प्तापरिकरमुदिता 'तापरिकरेण - जटामण्डलेन मुदिता - हृष्टा । 'सा' 'क्षमालाभवन्तं ' क्षमालाभः - उपशमप्राप्तिः सा विद्यते यस्य तम् । 'शुभ्रा' शुक्लवर्णा । ' श्रीशन्तिदेवी ' शान्तिदेवता । ' जगति ' भुवने । ' जनयतात् करोतु । ' कुण्डिका ' कमण्डलुः । ' भाति ' शोभते । ' यस्याः ' । ' सन्नालीका ' सन्नं - अवसादं गतं अलीकं -असत्यं यस्याः सा । 'सदाप्ता' सतां - साधूनां आप्ता - अविप्रतारिका । देवताया विशेषणे । 'परिकरमुदिता' परिकरं - इस्तं लक्षणीकृत्योदिता - उदयं प्राप्ता । साक्षमाला - अक्षावकी समेता । कुण्डिकाया विशेषणे देव्या वा । ' भवन्तं ' त्वाम् । सा शान्तिदेवी क्षमाला भवन्तं जनयतात् यस्याः परिकरं उदिता कुण्डिका भातीत्यन्वयः ॥ ४८ ॥ अवचूरिः श्री शान्तिदेवी भवन्तं त्वां क्षमा-उपशमस्तस्या लाभः सोऽस्यास्तीति तं क्षमालाभवन्तं क्रियात् । कशी ? | रक्षांसि - पलादाः, क्षुद्राः - शाकिनीप्रमुखाः, ग्रहाः-शनैश्वरादयः, आदिशब्दाद् भूपालव्यालादयः, तेभ्यः प्रतिहतिः - उपघातस्तस्याः शमनी - नाशिका । वाहितं वाहनीकृतं श्वेतं सितं भास्वद्दीप्यमानं सत्-शोभनं नालीकं कमलं यया सा । सतां - साधूनामाप्ता - अविप्रतारिका । प्तापरिकरंजटामण्डलं तेन मुदिता - प्रीता । सन्नं क्षीणमलीकं -असत्यं यस्याः सा । सहाक्षमालया - जपमालया वर्तते । इदं देव्याः कुण्डिकाया वा विशेषणम् । यस्या देव्याः कुण्डिका- कमण्डलुभति । कथंभूता ! । करं - हस्तं परि- लक्षीकृत्य उदिता उदयं प्राप्ता ॥ ४८ ॥ अन्वयः यस्याः [ सत्-नालिका, सत्-आप्ता ] परि-करं उदिता कुण्डिका जगति भाति, सारक्षक्षुद्र - यह - आदि-प्रतिहति - शमनी, वाहित - श्वेत- भास्वत् - सत्-नालीका, ला-परिकर - मुड़िता, सह- अक्ष- माला, शुभ्रा, सन्न - अलीका, सत्-आप्ता [ सदा आप्ता वा ] श्री शान्ति देवी सदा भवन्तं क्षमा-लाभवन्तं जनयतात् । શબ્દાર્થ क्षुद्र-क्षुद्र. ग्रह = 26. आदिश३भात.. प्रतिहति = अपघात, उपद्रव शमनीशांत उरनारी, नाश अरनारी. रक्षःक्षुद्रग्रहादिप्रतिहतिशमनी=शक्षसो, क्षुद्रो, ગ્રહા ઇત્યાદિના ઉપદ્રવાને નાશ કરનારી. anga(10 g)=9g suda, zadı suda. वाहितश्वेतभास्वत्सन्नालीका स्वारी पुरी s શ્વેત, દેીપ્યમાન અને ઉત્તમ એવા કમલના ઉપર જેણે એવી. F= 21. परिकरसभू. giga ( wo ya )=glq'a. तापरिकरमुदिता=२४ टा-सभूडी बुर्षित. क्षमा = (१) क्षभा, भाड़ी; (२) पृथ्वी. लाभ=साल.
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy