SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ તુતિચતુર્વિશતિકા [ 3 श्रीशंसवज्रशृङ्खलायै प्रणामः शृङ्खलभृत् कनकनिभा या तामसमानमानमानवमहिताम् । श्रीवजशृङ्खलां कजयातामसमानमानमानवमहिताम् ॥ १२ ॥ ३॥ -~आर्या टीका शृङ्खलभृदिति । 'शृङ्खलभृत् । शृङ्खलधारिणी । कनकनिभा' काञ्चनच्छाया। 'या' देवता 'तो' । 'असमानमानमानवमहिता' असमानः-असाधारणो मानः-पूजा बोधो वा येषां ते असमानमानास्ते च ते मानवाश्च तैर्महितां-पूजिताम् । श्रीवज्रशृङ्खला वज्रशृङ्खलाभिधानां, 'श्री'शब्दो महत्त्वप्रतिपादकः पूज्यानामादौ लोके प्रयुज्यते । 'कजयातां । पङ्कजगताम् । असमानमानम' असमानं-असाहङ्कारं यथा भवत्येवं आनम-प्रणम । 'अनवमहितां' अवमंपापं तद् न विद्यते येषां ते अनवमास्तेभ्यो हितां-हितकारिणीम् । इदं वा व्याख्यानं-असमानौअसदशौ आनमानौ-प्राणाहंकारौ येषां ते असमानमानाः, ते च ते मानवाश्च तैर्महिताम् । 'असमान' अनन्यसदृशं यथा भवत्येवम् । आनम । 'अनवमहितां' अनवमस्य हिताम् ॥ १२ ॥ अवचूरिः या देवी शृङ्खलाभरणभृत् सुवर्णवर्णा चास्ति तां श्रीवज्रशृङ्खलां वज्रशृङ्खलाभिधानामानम । किंभूताम् । असमानोऽसाधारणो मानः पूजा बोधो वा येषां, अथवा असहशौ अनमानौ प्राणाहंकारी येषां ते असमानमानाः ते च मानवाश्च तैर्महिता पूजिता ताम् । कजयातां पङ्कजगताम् । असमानं निरहंकारं यथा स्यात् एवम् । आनम नमस्कुरु । अवमं पापं तन्न विद्यते येषां तेऽनवमास्तेभ्यो हिताम् ॥१२॥ अन्वयः या शृङ्खल-भृत् कनक-निभा (च वर्तते ), तां अ-समान [अथवा असम-अन (आन)] -मान-मानव-महितां, कज-यातां, अन्-अवम-हितां श्री-वज्रगृङ्खलां अ-स-मानं ( अथवा अ-समानं) आनम । શયદાર્થ शृङ्खल-शृंमा , सin. कनकनिभा=(१) ननावी प्रमा छेनी भूधार ४२. मेवी; (२) सुवर्णनावी. शृङ्कलभृत् सजने धारण ४२नारी. या (मू० यद् )=२. कनक-सुवर्ण, सोनु. तां (मू० तद् ) . निभ=(१) प्रमा; (२) तुझ्य, वी. अन-प्रा.
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy