SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ 266...सज्जन तप प्रवेशिका 3. तेउकाय रक्षकेभ्य: सर्व साधुभ्यो नमः 4. वाउकाय रक्षकेभ्यः सर्व साधुभ्यो नमः 5. वनस्पतिकाय रक्षकेभ्य: सर्व साधुभ्यो नमः 6. त्रसकाय रक्षकेभ्य: सर्व साधुभ्यो नमः । 7. सर्वतः प्राणातिपात विरतेभ्यः रक्षकेभ्य: सर्व साधुभ्यो नमः 8. सर्वतः मृषावाद विरतेभ्य: रक्षकेभ्यः सर्व साधुभ्यो नमः 9. सर्वतः अदत्तादान विरतेभ्यः रक्षकेभ्य: सर्व साधुभ्यो नमः 10. सर्वत: मैथुन विरतेभ्यः रक्षकेभ्यः सर्व साधुभ्यो नमः 11. सर्वतः परिग्रह विरतेभ्यः रक्षकेभ्यः सर्व साधुभ्यो नमः 12. सर्वतः रात्रिभोजन विरतेभ्यः रक्षकेभ्यः सर्व साधुभ्यो नमः 13. कषाय वारकेभ्य: सर्व साधुभ्यो नमः 14. श्रोतेन्द्रिय विषय वारकेभ्यः सर्व साधुभ्यो नम: 15. चक्षुरिन्द्रिय विषय वारकेभ्य: सर्व साधुभ्यो नमः 16. घ्राणेन्द्रिय विषय वारकेभ्यः सर्व साधुभ्यो नमः 17. रसनेन्द्रिय विषय वारकेभ्य: सर्व साधुभ्यो नमः 18. स्पर्शनेन्द्रिय विषय वारकेभ्य: सर्व साधुभ्यो नमः 19. शीतादि परीषह सहन वारकेभ्य: सर्व साधुभ्यो नमः 20. क्षमादि गुण धारकेभ्य: सर्व साधुभ्यो नमः 21. भाव विशुद्धेभ्य: सर्व साधुभ्यो नमः 22. मनोयोग विशुद्धेभ्य: सर्व साधुभ्यो नमः 23. वचन योग विशुद्धेभ्य: सर्व साधुभ्यो नमः 24. काय योग विशुद्धेभ्यः सर्व साधुभ्यो नमः 25. मरणान्त उपसर्ग धारकेभ्य: सर्व साधुभ्यो नमः 26. अंगोपांग संकोचन शीलेभ्यः सर्व साधुभ्यो नमः 27. निर्दोष संयम योग युक्तेभ्य: सर्व साधुभ्यो नमः ___51 खमासमण-ज्ञान पद की आराधना हेतु प्रदक्षिणा का दोहा अध्यात्म ज्ञाने करी, विघटे भव भ्रम भीति । सत्य धर्म ते ज्ञान छे, नमो नमो ज्ञाननी रीति ।।
SR No.006259
Book TitleSajjan Tap Praveshika
Original Sutra AuthorN/A
AuthorSaumyagunashreeji
PublisherPrachya Vidyapith
Publication Year2014
Total Pages376
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy