SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ भरतमुनि रचित नाट्य शास्त्र की मुद्राओं का स्वरूप......157 61. समानतायाः सहिता, यस्याङ्गुल्यो भवन्ति हि । ऊर्ध्वा हंसमुखस्यैव, स भवेन्मुकुलक: करः ॥ नाट्य शास्त्र, 9/114 62. (क) द मिरर ऑफ गेश्चर, 32 (ख) इण्डियन क्लासीकल डान्स, 136 (30-32) 63. पद्मकोषस्य हस्तस्य, अंगुल्य:कुञ्चिता यदा। ऊर्णनाभः स विज्ञेयः, केशचोर्य ग्रहादिषु । नाट्य शास्त्र, 9/117 64. (क) द मिरर ऑफ गेश्चर, 38 (ख) इण्डियन क्लासीकल डान्स, 136 (35) 65. मध्यामाङ्गुष्ठसंदंशो, वक्रा चैव प्रदेशिनी । शेषे तलस्थे कर्तव्ये, ताम्रचूडे कराङ्गुली। नाट्य शास्त्र, 9/119 66. द मिरर ऑफ गेश्चर, 38 67. (क) द मिरर ऑफ गेश्चर, 39 (ख) BBH, 189 (ग) EDS, 41 68. पताकाभ्यां तु हस्ताभ्यां, संश्लेषादंजलिः स्मृतः । देवतानां गुरुणां च, मित्राणां चाभिवादने । नाट्य शास्त्र, 9/125 69. द मिरर ऑफ गेश्चर, 39 70. उभाभ्यामपि हस्ताभ्यामन्योन्यं पार्श्व संग्रहात् । हस्तः कपोतको नाम, कर्म चास्य निबोधत ॥ नाट्य शास्त्र, 9/127 71. अङ्गुल्यो यस्य हस्तस्य, ह्यन्योन्यान्तरनिःसृताः । स कर्कट इति ज्ञेयः, कर: कर्म च वक्ष्यते । नाट्य शास्त्र, 9/130
SR No.006253
Book TitleNatya Mudrao Ka Manovaigyanik Anushilan
Original Sutra AuthorN/A
AuthorSaumyagunashreeji
PublisherPrachya Vidyapith
Publication Year2014
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy