SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ 76... मुद्रा योग एक अनुसंधान संस्कृति के आलोक में 31. संक्षिप्त देवी भागवत अंक, कल्याण पृ. 609 32. स्वच्छन्दतन्त्र, 2/100-102 33. स्वच्छन्दतन्त्र, 14ai पटल 34. खेचर्या: परिवारस्तु, अष्टौ मुद्राः शूलाष्टके च देवेशि, पद्मं शूलं तथा दंष्ट्रा कपालमित्येवं, प्रकीर्तिताः । मातृव्यूहे च ताः स्मृताः। चक्रं, शक्तिर्दण्डं सवज्रकम्। तदशेषं व्यवस्थितम्॥ 1 तन्त्रालोक, संपा. द्विवदी, 32/50-53 की व्याख्या 35. सूपविष्टः पद्मके तु, हस्ताग्राङ्गुलि रश्मिभिः । पराङ्मुखै र्झटित्युद्य, द्रशिमिभिः पृष्ठ संस्थितैः ।। अन्तःस्थितिः खेचरीयं, संकोचाख्या शशाङ्किनी । तस्मादेव समुत्तम्ब्य, बाहू चैवावकुंचितौ ॥ सम्यग्व्योमसु संस्थाना, द्रव्योमाख्या खेचरी मता । मुष्टिद्वितय संघट्टाद्, धृति सा हृदयाह्वया ।। शान्ताख्या सा हस्तयुग्म, मूर्ध्वाधः स्थित मुद्गतम्। समदृष्ट्यावलोक्यं च, बहियोंजित पाणिकम्।। एषैव शक्ति मुद्रा चे, दशानामङ्गुलीनां तु, द्राक्क्षेपोत्खेचरी देवी, पंचकुण्डलिनी संहारमुद्रा चैषैव, यद्यूर्ध्वं क्षिप्यते उत्क्रामणी झगित्येव, पशूनां श्वभ्रे सुदूरे झटिति, स्वात्मानं साहसानु प्रवेशेन, कुञ्चितं अधोवीक्षणशीलं च, सम्यग्दृष्टि वीरभैरव संज्ञेयं, हस्त युग्मकम् । समन्वितम् ॥ खेचरी बोधवर्तिनी । अष्टधेत्थं वर्णिताश्री, भर्गाष्टक शिखाकुले ॥ तन्त्रालोक, संपा. द्विवेदी, 36. जयाख्यसंहिता, 8/170 37. तन्त्रराजतन्त्र, 4/26-32 दधोधावितपाणिका । मुष्टिबन्धादनन्तरम् ।। मता । किल ॥ पाशकर्तरी । पातयन्निव ॥ 32/54-621
SR No.006252
Book TitleMudra Prayog Ek Anusandhan Sanskriti Ke Aalok Me
Original Sutra AuthorN/A
AuthorSaumyagunashreeji
PublisherPrachya Vidyapith
Publication Year2014
Total Pages164
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy