________________
प्रतिष्ठा उपयोगी विधियों का प्रचलित स्वरूप ...439
प्रतिष्ठोपयोगी अभ्यसनीय मन्त्राः 1. सकलीकरण मन्त्र- ॐ नमो अरिहंताणं हृदयं रक्ष रक्ष। ॐ नमो सिद्धाणं ललाटं रक्ष रक्षा ॐ नमो आयरियाणं शिखा रक्ष रक्ष । ॐ नमो उवज्झायाणं कवचम्। ॐ नमो लोए सव्व साहूणं अस्त्रम् (7 वारान्)
2. शुचिविद्या- ॐ नमो अरिहंताणं। ॐ नमो सिद्धाणं। ॐ नमो आयरिआणं। ॐ नमो उवज्झायाणं। ॐ नमो लोए सव्वसाहूणं। ॐ नमो आगासगामीणं। ॐ नमो चारणलद्धीणं। ॐ हः क्ष: नमः। अशुचिः शुचिर्भवामि स्वाहा। (5-7 वारान्) __पादलिप्तीया शुचिविद्या-ॐ नमो अरिहंताणं नमो सिद्धाणं नमो आयरिआणं नमो उवज्झायाणं नमो लोए सव्वसाहूणं ॐ नमो सव्वोसहिपत्ताणं ॐ नमो विज्झाहराणं ॐ नमो आगासगामीणं ॐ कं क्षं नमः अशुचिः शुचिर्भवामि स्वाहा। (सुरभिमुद्रया 5-7 वारान् न्यसेत्)
3. बलि मंत्र- ॐ हीं क्ष्वी सर्वोपद्रवं बिम्बस्य रक्ष रक्ष स्वाहा। (7 वारान् बलिमंत्रणं कवचो दिग्बन्धश्च)
पादलिप्तीय बलिमन्त्र- ॐ नमो अरिहंताणं नमो सिद्धाणं नमो आयरिआणं नमो आगासगामिणं नमोचारणाइलद्धीणं जे इमे किंनर-किंपुरिसमहोरग-गरुल-सिद्धगंधव्व-जक्ख-रक्ख-स-भूयपिसाय-डाइ-विपभिई जिणघरणिवासिणो नियनिय निलयठिया पवियारिणो संनिहिया य असंनिहिया य ते सव्वे विलेवण-पुप्फ-धूव-पईवसणाहं बलिं पडिच्छन्तु तुट्ठिकरा भवन्तु सिवंकरा भवन्तु संतिकरा भवन्तु सत्थयणं कुणंतु सव्वजिणाणं संनिहाणभावओ पसन्नभावेण सवत्थ रक्खं कुणंतु सव्वदुरियाणि नासेंतु सव्वासिवं उवसमेंतु संति-पुट्ठि-तुट्ठि-सिवसत्थयण-कारिणो भवंतु स्वाहा।
पादलिप्तीयदिग्बन्धमंत्र- ॐ हूँ यूँ फुट किरिटि किरिटि घातय घातय परविघ्नानास्फोट्याऽऽस्फोटय सहस्रखण्डान् कुरु कुरु परमुद्रां छिन्द-छिन्न परमन्त्रान् भिन्द-भिन्द क्ष: फट् स्वाहा। (अनेन श्वेतसर्षपानभिमन्त्र्य दिग्बन्धाय पूर्वादिदिक्षु क्षेप्याः)
4. जलादि अभिमन्त्रण मंत्र- 1. ॐ नमो य: सर्वशरीरावस्थिते महाभूते आगच्छ 2 जलं गृह्ण 2 स्वाहा, जलकलशाभिमंत्रणम् ॥ 2. ॐ नमो यः सर्वशरीरावस्थिते पृथु 2 विपृथु 2 गन्धान् गुह्ण 2 स्वाहा, गन्याधिवासनम्।।