SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ 204... प्रतिष्ठा विधि का मौलिक विवेचन 44. पतिते जिनबिम्बेऽष्ट, शतेन स्नापयेद् घटः। अष्टोत्तरशतं कुर्यान्, मूलमंत्रेण चाहुतीः ।। वही, 8/24 45. स्नापयेदंगभंगेषु, सहस्रेण जिनेश्वरम्, होमं वा पातवत् कुर्याद्, भग्नं चांग सुसेवयेत् । ततो जलाधिवासादि, प्रतिष्ठापन माचरेत् ॥ ___ वही, अ. 8 46. स्थापिता चैव या मूर्ति, व्यंगिता चेद्विसर्जयेत् । तन्मूर्तिः प्रकर्तव्या, नान्यमूर्तितं प्रवेशयेत् ।। __शिल्पस्मृति, 6/151 47. या खण्डिताश्च दग्धाश्च, विशीर्णा स्फुटितास्तथा । न ता सामान्य-संस्कारो, गताश्च तत्र देवता । शिल्प स्मृति, 6/158 48. जीर्णं चातिशयोपेतं, तद् व्यङ्गमापि पूजयेत् । शिरोहीनं न पूज्यं, स्यान् निक्षेप्यं तन्नदादिषु ॥ उमास्वामि श्रावकाचार, 111
SR No.006251
Book TitlePratishtha Vidhi Ka Maulik Vivechan Adhunik Sandarbh Me
Original Sutra AuthorN/A
AuthorSaumyagunashreeji
PublisherPrachya Vidyapith
Publication Year2014
Total Pages752
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy