________________
76... प्रतिक्रमण एक रहस्यमयी योग साधना 12. समणेण सावएण य, अवस्सकायव्वं हवइ जम्हा। अन्ते अहोणिसस्स, तम्हा आवस्सयं नाम ॥
आवश्यकनियुक्ति, पृ. 53 13. सपडिक्कमणो धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्स। . मज्झिमयाण जिणाणं, कारणजाए पडिक्कमणं ॥
आवश्यकनियुक्ति, 1244 14. अखण्डं सूत्रं पठनीयमिति न्यायात् ।
___ धर्मसंग्रह, पृ. 223 15. जिनवाणी, (प्रतिक्रमण विशेषांक), सन् 2006, नवम्बर, पृ. 98 16. प्रशमरति प्रकरण, श्लो. 143 17. तत्त्वार्थ-श्रुतसागरीय वृत्ति, 3/27 18. (क) आवश्यकनियुक्ति, गा. 121 की मलयगिरि टीका
(ख) भगवती आराधना, 423 19. तत्त्वार्थ राजवार्तिक, 9/22, पृ. 620 20. प्राय इत्युच्यते लोकश्चित्तं तस्य मनो भवेत् । तच्चित्तग्राहकं कर्म, प्रायश्चित्तमिति स्मृतम् ॥
धवलाटीका 21. (क) स्थानांगसूत्र, 10/73
(ख) मूलाचार, 362 22. गुणवद्वहुमानादे, नित्यस्मृत्या च सत्क्रिया।
जातं न पातयेद्भाव, मजातं जनेयदपि । क्षायोपशमिके भावे, या क्रिया क्रियते तया। पतितस्यापि तद्भाव, प्रवृद्धिर्जायते पुनः ।। गुणवृद्ध्य ततः कुर्या, त्क्रियामस्खलनाय वा। एकं तु संयमस्थानं, जिनानामवतिष्ठते ।
ज्ञानसार, क्रियाष्टक 23. जिनवाणी, पृ. 98 24. जंबुदीवे जे हुंति पव्वया, ते चेव हुंति हेमस्स।
दिज्जति सत्तखित्ते न, छुट्टए दिवस पच्छित्तं ।।