________________
264...जैन मुनि के व्रतारोपण की त्रैकालिक उपयोगिता परस्त्रीगमनं चैव, सन्धानानन्तकायिके ।
रात्रिभोजन महापाप, पृ. 25 159. मद्यमांसाशनं रात्रीभोजनं कंदभक्षणम् । ये कुर्वन्ति वृथास्तेषां, तीर्थयात्रा जपस्तपः ।
महाभारत (ऋषीश्वर भारत) 160. देवैस्त भक्तं पूर्वाह्न, मध्याह्न ऋषिभिस्तथा।
अपराह्ने तु पितृभि, सायाह्ने दैत्यदानवैः । संध्यायां यक्षरक्षोभि, सदा भुक्तं कुलोद्वह । सर्ववेलां व्यतिक्रम्य, रात्रौ भुक्तम भोजनम् ।।
(क) यजुर्वेद, आह्निक श्लोक 24-19
(ख) श्रावकाचारसारोद्धार, 3/106-7 161. नक्तं न भोजयेद्यस्तु, चातुर्मास्ये विशेषतः। सर्वकामानवाप्नोति, इहलोके परत्र च ॥
योगवासिष्ठ पूर्वार्ध श्लोक 108 162. स्कंदपुराण, स्कंध 7/11/235 163. मृते स्वजनमात्रेऽपि, सूतकं जायते ध्रुवम् । अस्तंगते दिवानाथे, भोजनं क्रियते कथम् ॥
(क) मार्कण्डेय पुराण
(ख) श्रावकाचार सारोद्धार, 3/109 164. एकं समयं भगवा कासीसु चारिकं चरति महता भिक्खुसंघेन सद्धि। तत्र खो
भगवा भिक्खू आमन्तेसि- “अहं खो, भिक्खवे, अंजत्रेव रत्तिभोजना भुंजामि। अंबत्र खो पनाह, भिक्खवे, रत्तिभोजना भुंजमानो अप्पाबाधतंच संजानामि अप्पातंकतंच लहुट्ठानंच बलंच फासुविहारंच। एथ, तुम्हेपि, भिक्खवे, अंजत्रेव रत्तिभोजना-भुंजथ। अंजन खो पन, भिक्खवे, तुम्हेपि रत्तिभोजना, भुंजमाना अप्पाबाधतंच संजानिस्सथ लट्ठानंच बलंच फासुविहारंचा'' ति।
मज्झिमनिकाय-कीटागिरि सुत्तं, 2.2.10 165. ये रात्रौ सर्वदाऽऽहारं, वर्जयन्ति सुमेधसः । तेषां पक्षोपवासस्य, फलं मासेन जायते ॥
(क) महाभारत, शांतिपर्व 16 (ख) श्रावकाचार सारोद्धार, 3/108 (ग) उमास्वामी श्रावकाचार, 325