SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ महाकवि ज्ञानसागर की सूक्तियाँ १३४. श्रोत्रवद्विरलो लोके बहिः छिद्रं प्रकाशयन् । शृणोति सुखतोऽन्येषामुचितानुचितं वचः || १३५. सत्सम्प्रयोगवशतोऽङ्गवतां महत्त्वम् । १३६. सञ्चरेदेव सर्वत्र विहायोच्चयमीरणः ॥ १३७. सत्यानुयायिना तस्मात्संग्राह्यस्त्याग एव हि । १३८. समस्तु पितृननुबालचारः । १३६. सम्पतति शिरस्येव सूर्यायोच्चालितं रजः । १४०. समुच्छ्रिताशेषपरिच्छदोऽपि प्रमुत्र सिद्ध्ये दुरितकलोपी । १४१. समन्ततोधिष्ण्य कुलाकुला वा ज्योतिष्मती रात्रिरुतेन्दुभावात् । १४२. सहेत विद्वानपदे कृतो रतः । बीरोदय सुदर्शनोदय सहेरन् । १५१. स्वातन्त्र्येण हि को रत्नं त्यक्त्वा काच समेष्यति ? १०1८ ४/३० १०।११ १३/३६ श्रीसमुद्रदत्तचरित्र १।१२ सुदर्शनोदय |३६ बोरोदय जयोदय जयोदय वीरोदय वीरोदय वीरोदय १४३. सुतमात्र एव सुखदस्तीर्थेश्वरे किम्पुनः ? १४४. सुगन्धयुक्तापि सुवर्णमूर्तिः । १४५. सूच्या न कार्यं खलु कर्तरीतः । १४६. सूर्योदये का खलु चोरभीतिः ? १४७. स्वप्नवृन्दमफलं न जायते । १४८. स्वस्थितं नाञ्जनं वेत्ति वीक्ष्यतेऽन्यस्य लाञ्छनम् चक्षुर्यथा तथा लोकः परदोषपरीक्षकः ॥ १४६. स्वार्थाच्च्युतिः स्वस्य विनाशनाय । १५०. स्वभावतो ये कठिनाः सहेरन् कुतः परस्याभ्युदयं सुदर्शनोदय वोरोदय जयोदय वीरोदय वोरोदय वोदय सुदर्शनोदय जयोदय १५२. स्खलत्यलं चेदुषघाततस्तु तदत्र किन्ते खलु दोषवस्तु । जयोदय १५३. स्वता कुतः स्यात्परतामुतर्ते गतस्य कर्त्ता. विपतेद्धि गर्ते । जयोदय १५४. हिंसा सदूषयति हिन्दूरियं निरुक्तिः । वोरोदय १५५. हृषीकारिण समस्तानि माद्यन्ति प्रमदाश्रयात् । वोरोदय ४५५ १८/४० १।३५ २१४२ ४६२ १।३५ १७।३ १६।११० ४/६१ १०/७ १७।११ २।४४ ७१५ २६।३२ १६७४ २२।१३ ८।३१
SR No.006237
Book TitleGyansgar Mahakavi Ke Kavya Ek Adhyayan
Original Sutra AuthorN/A
AuthorKiran Tondon
PublisherGyansagar Vagarth Vimarsh Kendra Byavar
Publication Year1996
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy