SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ 41 येषामात्मा रूपमाजीवाद्धेतोर्नराणां बलदर्शनं तपोबलदर्शनाय भवति, ये जीवनार्थमात्मनस्तपोबलं नरान् दर्शयन्ति, ते जनाः स्वतप आमिषं कृत्वा जनं संनिचयन्ते मेलयन्ति (1)।। तेषां सुकृतं तपो विक्रीतं भवति तच्च सुकृतमाश्रित्य जीवितं विक्रीतम्। कर्मचेष्टा व्यापारवन्तो जना अजात्या अनार्या वा मामकाः शठा भवन्ति, एतादृशांस्तान् जानीयात् (2)।। यथोच्छिन्नगला अस्रोतसि शुष्कस्थले वा मत्स्या वेदनं प्राप्नुवन्ति, तथाऽनागतमपश्यन्तो दुर्मतयः पश्चाच्छोचन्ते (3)।। मत्स्या यथा क्षीणपानीयाः कंकानां घासमागता इति श्लोकार्धं पूर्वगतेन वा संबन्धनीयं लेखकदोषेण वा गलितमुत्तरार्धम्। प्रत्युत्पन्नरसे गृद्धा मोहमल्लप्रणुन्ना दृप्तां बलवतीमुत्कण्ठां प्राप्नुवन्ति वारिमध्ये वारणा इव (4-5)।। आहारमात्रसम्बद्धाः कार्याकार्येभ्यो निमीलितचक्षुषः पक्षिणो विहगा घटकुम्भ इवावशाः पाशेन संक्षयं प्राप्नुवन्ति (5-6)।। मधु प्राप्नोति दुर्बुद्धिः कथाप्रसिद्धः, प्रपातं तु न स पश्यतीति श्लोका) पूर्ववत्। आमिषार्थी जीवः पुरुषो जीवे वा जीविते सम्यक्चारित्रं हिनस्ति (7)।। अनयँ मणिं मुक्त्वा सूत्रेण गुणेन केवलेनाभिनन्दति दुर्मतिः, स सर्वज्ञशासनं मुक्त्वा मोहादिकैः कषायैः स्वचरित्रं हिनस्ति (8)।। श्रोत्रमात्रेण, न तु मुखेन ग्राह्यं विषं जानन्नेव तत्रैव श्रोत्रेणैव युनक्ति गृह्णाति, आजीवार्थं तपो मुक्त्वा संत्यज्य विविधं बहुप्रकारेण तप्यति, तप आश्रित्य जीवंस्तपआजीवेन जीवति (9-10)।। यो ज्ञानमेवोपजीवति स चरित्रं करणं च लिङ्गं च जीवनार्थम् उपजीवन्नविशुद्धमिति जीवति (10-11)।। विद्यामन्त्रोपदेशै तीसंप्रेषणैर्वा भाविभवोपदेशैश्चाविशुद्धमिति जीवति (1112)।। मूलकर्मभिः कौतुककर्मभिः भाषया प्रणयिमिश्चाख्यायिकोपदेशैरविशुद्धमिति जीवति (12-13)।। यो बाल आजीवको मासे मासे कुशाग्रेणैवाहारमाहरति स स्वाख्यातधर्मस्य न शततमां कलामर्हति (14)।। परंतु मा मां कश्चिज्जानातु मा चाहं कञ्चिज्जानामीत्यज्ञातेनाज्ञातमर्थं समुदानिकं भिक्षालब्धं चरेत् (15)।। (16)(17)।। इन्द्रनागीयमध्ययनम्। ___42-44 अल्पेनाकिञ्चन्येन बहु देवत्वं ज्येष्ठमुपरिभवं मध्यमं कनीयसमधस्तनं, यदि वा बहु बहूनि कुलानि माननीयानि धनवन्ति वा मध्यमानि कनीयांसि दरिद्राण्येषयेत्। निरवद्ये स्थितस्य न कल्पते पुनरपि सावद्यं सेवितुम्।सोमीयमध्ययनम्। लाभे यो न सुमना अतिहष्टोऽलाभे यो नैव दुर्मनाः असन्तुष्टः, स खलु मनुष्याणां श्रेष्ठो देवानामिव शतक्रतुः।-जमाध्ययनम्। यस्यात्मा 460 इसिभासियाई सुत्ताई
SR No.006236
Book TitleRushibhashit Sutra
Original Sutra AuthorN/A
AuthorVinaysagar, Sagarmal Jain, Kalanath Shastri, Dineshchandra Sharma
PublisherPrakrit Bharti Academy
Publication Year2016
Total Pages512
LanguageHindi
ClassificationBook_Devnagari & agam_anykaalin
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy