SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ त्यक्त्वा गोपथा गच्छेन्न महापथा राजमार्गेण। —तद् यथा कार्यं तदुच्यते : गावः प्रातराशं चरन्ति, इह त्ति स्थाने इव त्ति युक्ततरमिव दृश्यते, एवं मुनिर्गोचर्याप्रविष्टः संल्लाभे सति नालपेन्न मुदा लपेन्नापि चालाभे क्रोधेन संज्वलेत् (1)।। पञ्च वनीपका अतिथि-कृपण-ब्राह्मण-कुक्कुर-श्रमणास्तैः शुद्धां दोषवर्जितां भिक्षां य एषणयैषयेत् तस्य हननदोषविप्रमुक्तस्य लाभाः सुलभा भवन्ति (2)।। पथां मार्गाणां रूपसम्बद्धामनुरूपां फलापत्तिं च चिन्तयेत् क्रोध-मानमाया-लोभानां पिण्डैषणायामनुभूतानां चात्मानं परं चाधिकृत्य विपाकम् (3)।। याज्ञवल्कीयमध्ययनम्। ___ 13 किमर्थं त्वया लावण्यं मैत्री नास्ति न क्रियत इति बलात् प्रतिबुबोधयिषन्तं कञ्चिच्छ्रावकं प्रति भाषितम्। —नाहं खलु भो आत्मनो विमोचनार्थाय परमभिभविष्यामि, मा भूत् स परोऽभिभूयमानो ममैवाहिताय पापकर्मविपाकायेत्यु क्तप्रकारेणाक्षिप्तश्रावकस्य स्यादध्यवसायः। सर्वेषां संसारवासे शान्तानां तुष्टानां गृही श्रावको यदि वा गृहिणां श्रावकाणां बृंहणरतः प्रशंसाप्रियः कर्मोपादानाय भूत्वा तैः प्रत्यक्तः कथमिति कुतोऽर्थे मे हन्तुमिच्छसीति (1)।। सा बृंहणरतिः शान्तस्य करणं नास्ति, शान्तो नैवं करोतीत्यर्थः, किं तु नाशयतो हिंसकस्य करणं भवेत्। नाशयतस्तु भवसंकरः संसारहिण्डनं भविष्यति, तद् बहुधा सुदृष्टं गुरुभिः (2)।। हिंसितं पुरुषं त्विदं शान्तमबाधायुक्त कमैतेन द्वारेण प्रकारेणोपस्थित भवति, यथा मयैव पुरः पूर्वभवे यत् कृतं तस्य स परोऽत्र निमित्तमात्रं विपाककारयितैव भवतीति (3)।। (4)।। यस्य यदस्ति कर्म तद्विपाकेन लुप्यते, यदशान्तमुदीरितं कर्म भवति तस्य न किञ्चिल्लुप्यते उदीरणावशादेव, शान्तात् कर्मणः किञ्चिल्लूप्यते किञ्चिन्न, शान्तेरसंक्षिप्तत्वात्, विपाकात् पूर्वं तु न लुप्यते शान्तं कर्म (5)।। यत्कारणे भिक्षादिमार्गितस्य किञ्चिदस्ति तेन मम ददाति, यत्कारणं नास्यास्ति किञ्चित् तेनापि मम ददाति स्वधनस्यानङ्गीकारात्, यदि त्वस्य स्याद् यदि स्वधनमङ्गीकुर्यात् ततो मम न दद्यात् नास्त्यस्येति नाङ्गीकरोति तस्माद् मम ददातीत्येवमनयोः श्लोकयोरर्थः सम्यगगत इत्याशामहे (6)।। मैत्रेयभयाल्यध्ययनम्। 14 युक्तमयुक्तयोगं न प्रमाणम्।—आत्मना खलु भो आत्मानं समुत्कृष्योन्नमय्य न भवति बद्धचिह्नो राजलक्षणसंयुक्तो नरपतिः, आत्मानं समुत्क्रष्टुं नावश्यं तस्य सर्वपूजितत्वात्, तद्वद् विश्वमानितस्य श्रेष्ठिनः स्ववेषविशिष्टस्य। हे 442 इसिभासियाइं सुत्ताई
SR No.006236
Book TitleRushibhashit Sutra
Original Sutra AuthorN/A
AuthorVinaysagar, Sagarmal Jain, Kalanath Shastri, Dineshchandra Sharma
PublisherPrakrit Bharti Academy
Publication Year2016
Total Pages512
LanguageHindi
ClassificationBook_Devnagari & agam_anykaalin
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy