SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षाकथा इत्येवमादिना वचनालापेन मित्रस्य चित्तं मृदुतामानीतम् ॥छ॥ ततो ऽपरदिने ऋषी भूत्वा पश्चिमगोपुरे तत्क्रमेणोपविष्टौ । द्विजैस्तत्क्रमेण संभाषणादिके कृते न किचिद्विरुद्धम् इति प्रतिपाद्य तथैव भूमावुपविष्टे विप्रैर्गुरौ तपश्चरणकारणे च पृष्ठे नावयोगुरुरस्ति, तहि कथं तपः । कथयितुं बिभेमि । मा भैषीः । गुणवर्मणः कथा कि न क्रियते । सा किरूपा । प्रतिपादयति खगः । चम्पापुरे राजा गुणवर्मा, मन्त्री हरिः, तेनैकदा बहिर्गतेन सरोवरे शिला प्लवन्ती दृष्टा । राज्ञे कथितम् । राज्ञा ग्रहो लग्न इति प्रतिनिगृहीतः । तेनोक्तम् - ब्रह्मराक्षसोऽहम् । गच्छामीति विसर्जितः । स मन्त्रिणा स्वहृदये वैरं स्मरता स्वोद्याने मर्कटाः संगीतकं तु शिक्षिताः । कथम् । यदैव मनुष्यमवलोकयन्ति तदैव नृत्यन्ति यथा सुशिक्षितेषु । मन्त्रिणा राजा उद्यानं नीतः । तस्यैव तन्नृत्यं दशितम् । दृष्ट्वा राज्ञोक्तम्- अहो विचित्रं मर्कटानां संगीतकम् इति । तदनु मन्त्रिणा धृत्वा राजभवनं नीतः ग्रहो लग्न इति धूपः प्रदर्शितः । राज्ञोक्तम्झोटिंगोऽहं गच्छामि । तदनु विसर्जितः । स्वस्थेन राज्ञोक्तम् - सम्यग्मया दृष्टम् । किमर्थमेतत् कृतम् । मन्त्रिणोक्तम् — अश्रद्धं [अश्रद्धेयं ] न वक्तव्यं प्रत्यक्षमपि यद्भवेत् । यथा वानरसंगीतं यथा सा प्लवते शिला ॥ ३६५ इति श्रुत्वा द्विजैरुक्तम् न तादृशः कोऽपि । कथय । एकान्तग्राहिणः कथा किं न विधीयते । किविशिष्टा सा । स आह । वन्दुरवारे पुरे राज्ञो दुर्धरस्य पुत्रो जात्यन्धः । स च केनचित् प्रशंसितः सन् स्वान्याभरणानि ददाति । बहुकालेन पुत्रो ऽपोमयैराभरणैविभूषितः कृतः । उक्तं च तस्य । हे पुत्र, इमान्याम्नायागतानि देवताधिष्ठानि विभूषणानि । यो यो ऽयोमयानीति भणति स अन लकुटेन हन्तव्य इति निरूपिते स तथा करोति । न तादृशः कोऽपि । निवेदय । कथ्यते । अयोध्यापुरे वणिक् समुद्रदत्तस्य पुत्रादावां वसतौ ऋषिपार्श्वे पठावः । चतुर्दशीदिने गुरोः कुण्डिकां भतु यावद् गच्छावः, तावद्राजहस्ती स्तम्भमुन्मूल्य सर्वान् मारयन् आवयोर्मारणार्थमागतः । आपलाय्य नगरबहिरे रण्डशाखायां कुण्डिकामवलम्ब्य झम्पनमपसार्यं तत्र प्रविश्य झम्पने दत्ते पिप्पलकां दातु ं विस्मृती । तद्द्द्वारेण हस्ती प्रविष्टः । तदुभयादावां तन्मध्ये नश्यावः । स च पृष्ठे गति । यावत् षण्मासान् तत्र स्थातुमशक्तौ तद्द्द्वारेण निर्गतावावाम् । गजो ऽपि तेनैव निर्गतः । पुच्छबाल एको न निर्गच्छतीति हस्ती स्थितः । आवामृषी भूत्वा यात्रागताविति तपश्चरणकारणं भणितम् । श्रुत्वा विप्रैर्भणितम् । अहो दिगम्बरस्य वचनमसत्यम् । तेनोक्तम् — कथमसत्यम् । कुण्डिकायां प्रवेशः, तद्भारेण शाखायाः अभङ्गो गजस्यापि प्रवेशः, उभयोः पलायनं, गजस्य पृष्ठतः प्रापणं, षण्मासान् उभयोनिर्गमनं, गजबालस्यानिर्गमः सर्वं विरुद्धम् । भवत्पुराणे किमीदृशं नास्ति । नास्ति, यद्यस्ति तर्हि कथय । कथ्यते । तद्यथा 1 ब्रह्मा लोकं कृत्वा नारायणस्य हस्ते रक्षणार्थं प्रतिष्ठाप्य भिक्षार्थं गतः । विष्णुना हरभयाद् frलितो लोकोऽनुगत्वात सीझाडावस्थितागस्त्यं दृष्ट्वोक्तम् । लोकरक्षणार्थं मया क्व प्रविश्यते । मुनिनोक्तम्- अतसीशाखामवलम्ब्य कुण्डिका तिष्ठति । तत्र प्रविश । प्रविष्टः । तत्र सप्तसागरान् दृष्टवान् । क्षीरसागर मध्य स्थितद्वादश योजनमध्य स्थित विस्तारवटवृक्षपत्रसंपुटमध्ये सुप्तः । भिक्षां गृहीत्वा आगतो ब्रह्मा तमपश्यन्नितस्ततो ऽवलोकयन् अगस्त्यं दृष्ट्वा पृष्टवान् - 'भगवता हरिदृष्ट इति' । मुनिनोक्तम् - कमण्डलुमध्ये ऽवलोकय । ततः षण्मासान् विलोक्य तत्र सुप्तो दृष्टः । तदुदरे तिष्ठतीति ज्ञात्वा कथं प्रविश्यत इति यावच्चिन्तयति तावत्तेन जम्भः कृतः । तदवसरे प्रविश्य हरिर्नाभौ स्थितः । कमलनारुच्छिद्रेण लोकं निःसार्य स्वस्य निर्गमने सर्वाङ्गं निर्गतम् । मुष्ककोशो
SR No.006233
Book TitleDharm Pariksha
Original Sutra AuthorAmitgati Acharya
Author
PublisherJain Sanskruti Samrakshak Sangh
Publication Year1978
Total Pages430
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy