SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३५८ पार्श्वकीर्तिविरचिता अपूर्वदशनमस्माकं केन दृष्टमिदं भुवि । उन्मत्तो वा पिशाचो वा इति तेषां विचारणा॥ ___कैश्चिदुक्तम्-अयमीश्वरो मुक्ति गन्तुमुद्यतो ऽभूदिति। कैश्विदुक्तम्-यद्येवंविधो मुक्ति गच्छति नरकं को गच्छेदिति । तथा चोक्तम् रज्ज्वा बध्नाति वायुं मृगयति स जले मत्स्यकानां विमार्ग बन्ध्यस्त्रीषण्डकानामभिलषति सुतं वालुकाभ्यश्च तैलम् । वोभ्यां गन्तुं पयोधि झषकुलकलिताङ्गो विषाणे ऽपि दुग्धं सर्वारम्भप्रवृत्तौ नरपशुरिह यो मोक्षमिच्छेत् सुखानि ॥ कैश्चिदुक्तम्-शिवो ऽयं कृतकृत्य इति। कैश्चिदुक्तम्-यद्येवं शिवः तहि शैवसिद्धान्तस्य विरोधो भवति । सिद्धान्तः कः। पाताले चान्तरिक्षे दश दिशि भवने सर्वशैले समुद्रे काष्ठे लोष्टेष्टिकाभस्मसु जलपवने स्थावरे जङ्गमे वा। बोजे सर्वोषधीनामसुरसुरपुरे पत्रपुष्पे तृणाने सर्वव्यापी शिवो ऽयं त्रिभुवनभवने नास्ति चेदन्य एव ॥ इत्यादि । सर्वव्यापिनो गमनागमनसंभवश्वेत्यादिविकल्पानुत्पादयन् हिमवगिरिसमीपं गतः। तद्गिरेर्या पूर्व मृता सती गौरी नाम्नी पुत्री बभूव । पर्वतस्य कथं दुहितेति चेदाह। पूर्व सर्वेषां पर्वतानां पक्षाः सन्ति । पक्षिण इव खे चरन्तः एकदा अमरावती गताः। तत्र चेन्द्रवनं भक्षित्वा रोमन्थं वर्तयन्तः स्थिताः। इन्द्रेण दृष्ट्वा कोपेन वज्रायुधेनाहत्य पातिताः। हिमवगिरिमना नाम स्त्रीगिरेरुपरि पतितः। तदेवावसरे तस्याः जीवो मध्ये ऽभूत । तयोः संघटनेन पुत्री बभूवेति । स्फुलिङ्गामध्ये उत्पन्नेति तस्याः कामाग्नेः उपशान्ति स्तीति तेन दष्ट्वा च याचिता च प्राप्य विवाहिता। तया सह कैलासे तिष्ठन् एकस्मिन् दिने बहिर्गत्वागत्य द्वारे स्थित्वा प्रिये द्वारमुद्घाटयेत्युक्ते तयोक्तं वक्रोक्त्या। .. को ऽयं द्वाराग्रतो ऽस्थाद्वदति पशुपतिः किं वृषो नो ऽर्धनारी, कि पिण्डो नैव शूली किमपि च सरजो न प्रिये नीलकण्ठः। ब्रूहि त्वं किं मयूरो न हि विदितशिवः कि पुराणः शृगालः इत्येवं हैमवत्या चतुरनिगदितः शंकरः पातु युष्मान् ॥ इति कैलासे गौरीसमेतः शंकरस्तिष्ठति । प्रतिदिनं गङ्गायां स्नानाथं गच्छति। एकस्मिन दिने गङ्गाकुमारी सुरूपां दृष्ट्वा विशिष्टरूपेण तन्निकटं गत्वोक्तवान् का त्वमिति । तयोक्तम्गङ्गा। तेनोदितम्-को भर्ता। तयोक्तम्-यो ऽद्वितीयः स मे भर्ता । न तादृशः कोऽप्यस्ति । स बभाण-अहमेव तथा। इति भणित्वा परिणोता। तथा सह कामक्रीडां करोति । शिवाभीत्या तां तत्रैव निधाय कैलासं गतः। साप्यवलोकयन्ती तत्रागता। तया गौर्या सह सारैः क्रीडन्नीश्वरो दृष्टः । तां दृष्ट्वा गौर्योक्तम् का त्वं सुन्दरि जाह्नवी किमिह ते भर्ता हरो नन्वयम् अम्भस्त्वं किल वेत्सि मन्मथरसं जानात्ययं त्वत्पतिः । स्वामिन् सत्यमिदं न हि प्रियतमे सत्यं कुतः कामिनीमित्येवं हरजाह्नवोगिरिसुतासंजल्पनं पातु वः॥
SR No.006233
Book TitleDharm Pariksha
Original Sutra AuthorAmitgati Acharya
Author
PublisherJain Sanskruti Samrakshak Sangh
Publication Year1978
Total Pages430
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy