SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३५४ पाश्वकीतिविरचिता व्याधयः। मधुबिन्दवः सुखमिति । यथैतत्सुखं तथा संसारिजीवस्येति । तन्निरूपणानन्तरं मनोवेगेन पृष्टो भगवानाह। पवनवेगधर्मग्रहणकारणम् । ___पाटलिपुत्रे पुरे परपुराणप्रतिव्यूहवेषेण गत्वा तत्पुराणासारदर्शनं कथितं भगवता। श्रवणानन्तरं हृष्टो मनोवेगः। तं प्रणम्य स्वपुरं गच्छन् सन् सुखमागच्छता पवनवेगेन दृष्टः । तदनु हे मित्र, मां विहाय क्व गतोऽसि । सर्वत्रावलोकितोऽसि । दर्शनाभावे ऽत्राहमागतः । इति भणिते मनोवेगेनोक्तम् । भरतस्थानजिनालयान् पूजयितुं गतः। पूजयित्वा गमनसमये बहुशिवालयविष्णुगृहब्रह्मशालाद्यलंकृतं, एकदण्डित्रिदण्डिहंसपरमहंसशैवपाशुपतभौतिकादिलिङ्गिप्रचुरं, ब्राह्मणवेदघोषपूर्णायमानं, पाटलिपुत्राख्यं नगरं दृष्ट्वा भ्रान्त्यावलोकयन् स्थितः। ततो त्रागत इति। तेनोक्तम्-विरूपकं कृतम् । मां विहाय व गतो ऽसीति, तन्मे दर्शनीयम् । प्रातः प्रदर्श्यते यदि मम भणितं करोषि। तत्किम् । तत्र गते न विचारयित्वा मौनेन स्थातव्यम् । इति क्रियत एव । तहह्येवं भवत्विति स्वपुरं गतौ। ततो ऽपरदिने तन्नगरं गत्वा तदुद्याने स्वविमानं गुप्तं विधाय तणकाष्ठभाराकान्तौ सालंकारौ तन्नगरपूर्वगोपुरस्थितब्रह्मशालां वितण्डावादपूर्वकं धर्मपरीक्षार्थ गत्वा भेरीरवपूर्वक मनोवेगः सिंहासने उपविष्टः। भेरोरवेणागतैविविष्ण्वादिविकल्पेन नमस्कारपूर्वकं, कस्मादागतो, कस्मिन् शास्त्र परिचयो ऽस्तीत्युक्ते, न कस्मिश्चिदित्युक्ते, तहि भेरीरवः सिंहासनोपवेशनं वा किमर्थम् । वादाथिना हि भेरोरवः कार्यः। वादे जित्या सिंहासने उपवेश्यम् । अस्मत्पुरे एवं रीतिः। एवं भवत्विति। तदा तस्मिन् भूमौ उपविष्टौ अकिचित्करं मत्वा। भवादशां नीचाचरणं किमिति तैरुक्ते, एतदन्यत्रापि समानम् । कथम् । बिभेमि कययितुम् । मा भैषोः। तहि भवतां मनसि दूषको भविष्यामि । ननु भोः कथं दूषकता । यतः निन्द्ये वस्तुनि का निन्दा स्वभावगुणकीर्तनम् । अनिन्द्यं निन्द्यते यत्तु सा निन्दा [ दूष्यतां ] नयेत् ॥१ पुनरुक्तं तेन । किं षोडशमुष्टिकथाकारको नरोऽत्र न विद्यते । स कीदृशः। मलयदेशे शूलगलग्रामे भ्रमरस्य पुत्रो मधुकरगतिः। कोपान्निर्गत्य परिभ्रमन् आभीरदेशं गतः। तत्र चणकराशीन् दृष्टवास्मद्देशमरीचराशय इवेत्युक्ते तत्रान्यैरस्मद्देशमुपहसत्ययम् । दुष्टो निगृहीतव्यः, इत्यष्टमुष्टीन् गृहोतः [ग्राहितः ] । स तान् लब्ध्वा परिभ्रमणं विरूपमिति पुनः स्वदेशं गतः। तत्र मरीचराशीनवलोक्याभीरदेशे चणकराशय इव, इत्युक्ते तत्रापि तथा लब्धवानिति । नैको ऽपि ईदृशोऽस्ति, कथय। पुनरुक्तं तेन । अत्यासक्तकथा न क्रियते । तैरुक्तम् । सा किंविधा। स प्राह । - रेवानदोदक्षिणतटयां सामंतग्रामे ग्रामकूटकस्य बहुधनिनो द्वे भार्ये । सुन्दरी कुरङ्गी च । सुन्दरी पुत्रमाता। दुभंगा विभिन्नगृहे तिष्ठति । स राजवचनेनैकदा मान्याखेटं पुरं गतः। इतः कुरङ ग्याः सर्वद्रव्यं जारैभक्षितम् । गृहे तन्नास्ति यद भुज्यते। कियति काले गते आगतेन बहुधनिना कुरङ्गीगृहं पुरुषःप्रेषितः। प्रभुरागतो मज्जनभोजनादिसामग्री विधातव्येति । तया चिन्तितम् । अत्र किंचिन्नास्ति । किं क्रियते। इति पर्यालोच्य सुन्दरीगृहं गत्वा भणति । हे अक्क, प्रभुरागतः । त्वया तद्भोजनादिसामग्री विधातव्येति । तयोक्तम्-स किं मम गृहे भुङ्क्ते । कुरङ्गी भणति । मम भणितं करोति । एवं भवत्वित्यभ्युपगतं तया। स आगत्य कुरङ्गीगृहं
SR No.006233
Book TitleDharm Pariksha
Original Sutra AuthorAmitgati Acharya
Author
PublisherJain Sanskruti Samrakshak Sangh
Publication Year1978
Total Pages430
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy